________________
सत्वचिन्तामो
नाधिकरण्यं साधनसमानाधिकरणस्य प्रमेयत्वादेवैयधिकरण्याप्रसिद्धेः महानसादा समवायितया बहि-वह्निमतोरत्यन्तान्योन्याभावयाः सत्त्वात् धूमा
मोति न तु प्रत्येकाभाव इति, द्रव्यं द्रव्यत्व-गुणत्वोभयवदिति प्रत्यक्षवत्तपतौतेरप्रमात्वादिति हृदयं । ‘साधनेति साधनसमानाधिकरण यावन्तोधास्तेषां वैयधिकरण्यस्यानधिकरणं यत्माध्यं तत्मामानाधिकरण्यमित्यर्थः । अत्र साधनवैयधिकरण्यानधिकरणेत्युक्तौ द्रव्यं सत्वादित्यादावतिव्याप्तिरतः ‘साधनसमानाधिकरणधर्षेति, धूमवान् बहेरित्यादावपि धूमादेवयादिसमानाधिकरणद्रव्यत्वादिवैयधिकरण्यानधिकरणवादतिव्याप्तिरतः ‘यावदिति, वैयधिकरण्यच्च तदनधिकरणवृत्तित्वं, न तु तदधिकरणावृत्तित्वं, 'प्रमेयत्वादेर्वैयधिकरण्याप्रसिद्धरित्युत्तरयन्थासङ्गतेः । न च साधनसमानाधिकरणथावद्धर्माधिकरणप्रमिया तदनधिकरणमप्यप्रमिद्धमिति वाच्यं प्रत्येकनिरूपितवैयधिकरण्यस्योकत्वात् । नन्वेवं वह्निमान् धूमादिा त्यादौ वधूमसमानाधिकरणमहामसत्वाद्यनधिकरणयःपिण्डादि वृत्तित्वाधिकरणतया अव्याप्तिः। न च वैयधिकरण्यपदेन तरे मधिकरणमात्रवृत्तित्वं वक्रव्यमिति(१) वाच्य। रूपवान् पृथिवाद खादित्यादावव्याप्तेः पटरूपस्य पृथिवीत्वसमानाधिकरणयावद्धपतेर मर्गतघटवानधिकरणमात्रवृत्तित्वात् घटीयरूपस्य पृथिवौत्वसमाना ।
---या (१) सदनधिकरणमात्रत्तित्वमुक्तमितीति ख. ।