SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादः । ... विशेषाभावकूटादेवाभावव्यवहारोपपत्ता सामान्याभावे मानाभावात् । नापि साधनसमानाधिकरणयावर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसामा निवकव्या तो दूषणान्तरमाह, वहिमपर्वतस्येति। मनु यत्समानाधिकरणान्योन्याभावप्रतियोगितासामान्यं यद्धविच्छिन्नपर्याप्तावकेदकताकं न भवति तद्धर्मावच्छिवेन सह तस्य मामानाधिकरणमित्येव तस्यार्थः, एवञ्च धूमममानाधिकरणान्योन्याभावप्रतियोगित्वं न बभिवावछिनावच्छेद्यमिति नाव्याप्तिरित्यत आह, 'विशेषाभावेति, विभावव्यवहारेति हुदो वक्रिमामान्याभाववानित्यादिवहित्यादिसामान्यधर्मावच्छिनप्रतियोगिताकाभावप्रकारकप्रतीत्युपपत्तरित्यर्थः, सामान्याभाव इति सामान्याभावस्यातिरिकस्य सामान्यावच्छिन्नप्रतिघोगिताकत्वे मानाभावादित्यर्थ:(१) किन्तु विशेषाभावम्यैव वशित्वादिसामान्यधर्मः प्रतियोगितावच्छेदकः, तथाच धूमसमानाधिकरणाना प्रत्येकं तत्तदकिमदन्योन्याभावानामेव प्रतियोगितावच्छेदको वकिविच्छिनोवक्रिरित्यव्याप्तिस्तदवस्यैव। न चैवं धूमवान् वझिमामाभाभाववान् इत्यादिप्रत्ययस्यापि प्रमात्वापत्तिः वहिलावशिवप्रतिअगिताकस्य तत्तहङ्ग्यभावस्य धूमवति सत्त्वादिति वाचं । वहिवा सामान्यधर्मावच्छिनप्रतियोगिताकलं तादृशप्रतियोगिताकवसम्म इन वन्हित्वावछिनो वा व्यासज्यवृत्तिः तच्च विशेषाभावकूट एव पर्या (१) विशेषाभावातिरिक्तस्य सामान्यधर्मावचिनप्रतियोगिताकाले वाभावादिवर्थ इति ख. ग.। .
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy