SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ बाधपूर्वपक्ष। एव पक्षासिद्धिरपि न, अतः काञ्चनमयवश्वभावरून पाहाधात्तवांभासत्वं व्यधिकरणप्रकारावच्छिन्नप्रतियोर गिकश्चाचाभावइति चेत्, न, वस्तताव्यभिचारस्यापि तत्र सत्वात् ज्ञानञ्च तस्य बाधस्येवानुमित्यनन्तरमेव । कस्य ज्ञानासम्भवादित्यर्थः, प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्याभावधौहेतुत्वादिति भावः । इदमुपलक्षणं काञ्चनमयवकिव्यभिचारज्ञानेऽपि सामान्यतोवहिव्याप्यवत्तापरामर्शदुपनौतकाचनमयत्वप्रकारकवयनुमितौ बाधकाभावाच्चेत्यपि द्रष्टव्यं । 'अतएवेति अनुमितेः पूवं काञ्चनमयत्वावच्छिन्नप्रतियोगिताकवयभावज्ञानासम्भवादेवेत्यर्थः, 'पक्षसिद्धिरपौति पचविशेष्यक-काञ्चनमयत्वविशिष्टवभावनिश्चयप्रयुक्तो बाधकमानाभावरूपपक्षत्वाभावोऽपि नेत्यर्थः, 'बाधादिति खरूपमतो बाधादित्यर्थः, 'आभासत्वं' भ्रमत्वं । मनु काञ्चनमयवहेरसिद्धौ कथं तंदभावरूपोबाध इत्यत आह, 'यधिकरणप्रकारेति व्यधिकरणधर्मत्यर्थः, 'प्रतियोगिकः' प्रतियोगिताकः, यदि व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावमादाय बाधस्तदा तादृशसाध्याभावमादाय व्यभिचारोऽपि तत्र सम्भवतीत्यभिप्रायेण समाधत्ते, 'वस्तुत इति स्वरूपसत इत्यर्थः । मन्ननुमितेः पूर्वं तज्ज्ञानासम्भवात् नत्मत्त्वे किमानमित्यत पार, 'जानच्चेति, अन्यथा बाधमत्त्व एव किमानमिति भावः । ननु सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शजन्यानुमितौ विशेषयभिचारी
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy