SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ E बाधपूर्वपक्षः। दशायां पक्षे हेतोरज्ञानादसिद्धिरेव । न चोहावितव्यभिचारनिर्वाहाय बाधाद्भावनमावश्यकमित्युपजीव्यत्वं, व्यभिचारोद्भावने परकथन्तानावश्यकत्वात् तत्त्वे वा तन्निर्वाह्यमेव दूषणं कृप्तत्वात् । वहिष्णः कृतकइत्युद्भावनाइहिरुष्ण इत्युद्भावने लाघवमितिबाधा पृथगिति कश्चित्,(२) तन्न, पक्षे साध्याभावप्रमा स्वार्थानु 'अन्यथेति, 'बाधदशायां' बाधग्रहदशायां, ‘पक्षे हेतोरिति हेतौ पक्षवृत्तित्वस्येत्यर्थः, 'अमिद्धिरेव' परामर्शविरह एव, तथाच सुषुप्यादिदशायामिव कारणविरहादेवानमित्यनुत्पाद:(२) किं बाधमानस्य प्रतिबन्धकत्वेनेति भावः । परार्थस्थले व्यभिचारज्ञानं प्रत्युदावनद्वारा बाधज्ञानस्य उपजीव्यत्वमाशङ्कते, 'न चेति, 'उद्भावितव्यभिचारेति तेजोऽनुष्णं कृतकत्वादित्यादावुद्भावितव्यभिचारमियर्थमित्यर्थः, 'कथन्तेति व्यभिचारस्यामिद्धत्वाशक्त्यर्थः, 'तत्त्वे वेति उद्भावनद्वारा साध्याभाववत्पक्षज्ञानस्योपजीव्यचे वेत्यर्थः, 'तनिर्वाह्यमिति, माध्यव्यभिचारित्वमिति शेषः। 'वहिरुष्णः कृतक इति उष्णत्ववदनिवृत्तिवतकत्वमितिव्यभिचारोद्भावनादित्यर्थः, 'इत्युदावन इति साध्याभाववत्यक्षरूपबाधोद्भावने इत्यर्थः, 'लाघवं' शब्दलाघवं, 'बाधः' माध्याभाववत्पक्षः, 'पृथगिति, परार्थस्थले दोष इति . . (१) कश्चित्तु वहिष्णः कृतक इत्युद्भावनादहिष्ण इत्युद्भावने लाघव. मिति बाधः एथगिति मेने इति ग.।, (२) कारणविरहप्रयोन्य एव तदानुमित्यनुत्पाद इति ख०, ग. -119
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy