SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ पसिद्धिपूर्वपच्छा। हेत्वाभासाधिक्यं कृप्तान्तर्भावो वा, तेन रूपेण ज्यातासियादेरेव संग्रहादिति चेत्. न, एवं, सव्यभिषारादिरप्यसिद्धिः स्यादित्युक्तत्वात् उपजीवनावेदे पाश्रयासिद्धादिरपि पृथक् स्यात् सुषुप्तपादावनुमित्यभावः कारणाभावात् कार्यानुत्पादो हिन प्रतिबन्धकमात्रात् किन्तु कारणभावादपि असत्यपि प्रतिबन्धके वयभावेन दाहानुत्पत्तेः। अथानुमित्यनुत्पादो हेत्वाभासप्रयुक्त एवेति चेत्, तनुमितौ मनोयोगादिरपि न हेतुः हेत्वाभ सादेवानुमित्यनुत्पादे तयतिरतिरिकहेलाभासत्वमित्यर्थः, 'कृप्तान्तर्भाव इति कृप्तानां व्यभिचारादौनां श्रमियन्तर्भाव इत्यर्थः,(१) 'तेन रूपेण' तत्माधारणश्रयामिद्याद्यन्यतमत्वरूपेण, व्याप्यमिड्यादेरेवेति व्याप्तिनियाभावादेरेवेत्यर्थः, 'सङ्ग्रहात्' विभागस्थामिद्धिपदेन संवाहात्, ‘एवकारायभिचारादिव्यवच्छेदः। 'असिद्धिः स्थादिति प्रसिद्धित्वेनैव सूचलता विभातः स्थादित्यर्थः, 'उपजौवनादिति अमिद्धिस्वरूपं प्रति उपजीव्यत्वादित्यर्थः, 'भेदे' पृथखिभजने, 'पृथक् स्यात्' पृधक्विभक्तः स्यात् । नन्वेवं व्यनि-पक्षधर्मतामत्त्वेऽपि सुषुल्यादौ कथमनुमित्यभावः हेत्वाभामाभावादित्यत आह, 'सुषुण्यादाविति, 'कारणभावात्' परामर्शात्मककारणभावात्, 'कारणाभावादपि' भावरूपकारणाभा(१) अमागां थभिचारादीनां अन्यतमत्वरूपेण सङ्ग्राहे पसिद्धावन्तर्भाव इत्यर्थ इति क. । व्यभिचारादौनामिहान्तर्भाव इत्यर्थ इति ग.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy