SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ असिद्धिपूर्वपक्षः। वा सचेतावपि सकलतत्यमितिविरहो दुर्निरूपः व्यास्वभावादेव तद्ग्रहे सरख दोष उपजौव्यत्वात् । यदि च प्रमितिविरहः स्वरूपसबेव दोषः कारणाभावत्वात् तदा व्याप्तादिभ्रमादनुमितिनं स्यात् न स्याच हेत्वाभासता ज्ञानगर्भतल्लक्षणभावात्। एतेन व्याप्तिप्रमिति-पक्षधर्माताप्रमितिविरहान्यतरत्वमसिदिः अ तावच्छेदकवान् हेतरमिद्ध इति न कोऽपि दोष इत्यत आह, 'स्वामितौति धमानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन खौथतादृशप्रतीतिविरहो वा विवक्षितः तेन सम्बन्धेन यस्य कस्यचित् पुरुषस्य तादृशप्रतीतिविरहो वा तेन सम्बन्धेन तादृशप्रतीतिमामान्याभावो वा, नाद्यौ मद्धेतावपि सत्त्वात्, नान्यः दुर्जेयत्वात् परकौयप्रतौतेरयोग्यत्वादित्यर्थः। ननु व्याप्यभावादिहेतुमा स्वपरमाधारणतादृशाप्रतीतिविरहो ज्ञेय इत्यत पाह, 'व्याप्यभावादिति। ननु स्वरूपसन्नेवायं प्रतिबन्धकोऽतो दुर्जेयत्वेऽपि न पतिः इत्यत पाह, 'यदि चेति, “प्रमितिविरहः' भ्रमानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन तादृशप्रतीतिमामान्याभावः, 'तदेति, असिदुहेताविति शेषः । तादृशाभावस्य प्रतिबन्धकस्य सत्त्वादिति भावः। 'तलक्षणभावादिति हेत्वाभाससामान्यलक्षणभावादित्यर्थः । 'अन्य- .. तरत्वमिति अन्यतरवत्त्वमित्यर्थः, यथाश्रुतेऽन्यतरत्वस्यामिद्धिनिgधर्मतयाऽमिद्धिरित्यस्यानन्वयापत्तेः। नन्वन्यतरवत्वमनयोः प्रत्येक
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy