SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ सत्वचिन्तामो करेऽप्यपाधेरसङ्कर रवेति निरस्तं । व्यर्थविशेषणत्वादेव । एतेन व्याप्ति-पक्षधर्मतान्यतराभावोऽसिद्धिरिति 'उपाधेः' प्रसिद्धत्वव्यभिचारादेर्धर्मास्य, 'अमर एव' ज्ञानासङ्करएव परस्पराग्रहकालौनयहविषयत्वमेवेति यावत्, तथाचासिद्धत्वा ज्ञानदशायामपि व्यभिचारादिमात्रज्ञानाच्याप्तिज्ञानानुदयेन तस्थापि स्वतः प्रतिबन्धकत्वमावश्यकमेवेति भावः । 'अत एवेति विवृणोति, 'व्यर्थेति तथाविधबुद्धिमुख्यविशेष्यतावच्छेदकत्वरूपस्य विशेषणस्य दूषकतायामप्रयोजकत्वात् तथाविधबुद्धिमुख्यविशेष्यतावच्छेदकत्वप्रकारकज्ञानस्थानुमिति-तत्कारणपरामाविरोधित्वादिति यावत्, यद्रूपेण ज्ञानं अनुमिति-तत्कारणपरामर्थान्यतरप्रतिबन्धकं तदेव च विभाजकतावच्छेदकमित्यभिमानः। यद्दा 'व्यर्थविशेणत्वात्' अयं हेतुरमाधकः निरुतबुद्धिमुख्यविशेष्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववत्वादित्यसाधकतानुमाने निरुतबुद्धिमुख्य विशेष्यतावच्छेदकत्वरूपस्य विशेषणस्य व्यर्थत्वात् व्याप्तित्वावच्छित्रप्रतियोगिताकाभावत्वेनैव व्याप्यभावस्य पक्षधम्मतालावच्छित्रप्रतियोगिताकाभावत्वेनैव पक्षधर्मवाभावस्य हेतुत्वसम्भवादित्यर्थः, प्रसाधकतानुमापकतावच्छेदकरूपमेव विभाजकतावच्छेदकमित्यभिमानः। एतच्चापाततः विरोधितावच्छेकरूपमेव विभाजकतावच्छेदकमिति नियमे मानाभावात् विरोधितानवच्छेदकरूपेणपि पूर्व व्यभिचारादेर्विभजनात्, एवमसाधकतानुमापकतावच्छेदकरूपमेव विभाजकतावछेदकमिति नियमेऽपि मानाभावात् व्यर्थविशेषणत्वस्य व्यायवि
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy