SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो धर्मेोऽपि विरुवोऽन्यत्र विपरीतज्ञानसमर्थ रव, बाधेऽन्यताविपरीतज्ञानं न तु हेत्वभिमतादेः, घटो नित्यः कार्यत्वादिति(१) विरुद्धे बाधसङ्करप्यदोषः, असिद्धे अनैकान्तिकादिचतुष्टयज्ञानान्यालिङ्गत्वज्ञानं, बाधे ग्वयः, तथाच तद्रूपावच्छिन्नसाध्याभावानुमित्यौपयिकरूपवत्वं तद्रूपावच्छिन्नसाध्यकविरुद्धत्वमिति भावः। ननु घटोगौरश्वत्वादित्यत्र विरुद्धेऽव्याप्तिः गोत्वाभावव्याप्यस्यापि हेतोघंटात्मकपक्षावृत्तित्वेन तादृशरूपाभावादत पाह, 'अपक्षेति उपन्यस्तपक्षावृत्तिरपि, 'विरुद्धः' माध्याममानाधिकरणः, 'अन्यत्र' खाश्रये, 'विपरीतज्ञानसमर्थः' माध्याभावज्ञानौपयिकरूपवानित्यर्थः, गगनादिकन्तु (२) तादात्येनेव वद्यादेविरुद्धमिति भावः। हृदोवहिमान् द्रव्यत्वादित्यादौ बाधितेऽतिव्याप्तिं निरस्थति, 'बाध इति, 'अन्यतः' जलवादितः, 'न विति, हेत्वभिमतस्य द्रव्यत्वादेः माध्याभावानुमित्यौपथिकव्याप्तिविरहादिति भावः । ननक्तलक्षणं घटोनित्यः कार्यखादित्यादौ बाधसंकीर्णतादशायां अतिप्रसक्त(२) अत आह, 'घट इत्यादि, 'श्रदोष इति, फलभेदाभिन्न हेत्वाभासत्वसम्भवादिति भावः । 'अनेकान्तिकादौति, 'चतुष्टयेत्यविवक्षितं, निबन्धकृन्नये सत्प्रति ' (१) नित्योघटः कार्यत्वादितीति क०, ख० । (२) ननु वहिमान् गगनात् इत्यत्र गगनरूपविण्इ हेतौ कुत्रापि धर्मिणि वर्तमानत्वेनाव्याप्तिरित्यत चाह गगनादिकन्विति । (३) वाधसङ्गीर्णत्वादयुक्तमत चाहेति ख, ग ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy