SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ सप्रतिपक्षसिद्धान्तः । इयस्य प्रामाण्यग्राहकाप्रवृत्तिर्दूषकतावीजमित्यन्ये, तन्न, परस्परप्रतिबन्धेनानुमितेरेवानुत्पत्तेः । । रत्नकोषकारस्तु सत्प्रतिपक्षाभ्यां प्रत्येकं स्वसाध्यानुमितिः संशयरूपा जन्यते विरुद्धोभयज्ञानसामग्याः दिति भावः । 'प्रामाण्ययाहकाप्रवृत्तिरिति प्रामाण्यग्रहानुत्पत्तिरित्यर्थः,(९) 'दूषकतावौज' मत्प्रतिपक्षस्य दोषव्यवहारविषयतावौज । 'परस्परेति, विरोधिव्याप्यवत्तानिश्चयस्यानुमित्यप्रतिबन्धकत्वे तदिषयस्य हेलाभामत्वायोगादिति भावः । ___ ननु तदिशिष्टबुद्धिं प्रति तदभावनिश्चयस्य तदभावविशिष्टबुद्धि प्रति च तद्वत्त्वनिश्चयस्य कार्यसहभावेन प्रतिबन्धकत्वादेकदा कथं माध्य-तदभावयोरनुमितिः(२) इत्यत उक्तं 'संभयरूपेति । ननु संशयत्वस्य प्रत्यक्षवव्याप्यतया विरुद्धोभयकोटिकप्रत्यनजनकसामय्येव संशयजनिका अनुमितिसामग्री तु न तथेति कथं संशय इत्यत पाह, 'विरुद्धोभयेति विरुद्धोभयकोटिकज्ञानसामान्यसामय्या एवेत्यर्थः, विशेष्यतावच्छेदकावच्छेदेन तत्तविरुद्धान्यतरकोटिविषयक-समानविशेष्यतावच्छेदककतत्तविरुद्धोभयकोटिकज्ञानमेव संभयो न तु - तादृशप्रत्यक्षमेव, अत एव विप्रतिपत्तिवाक्यादपि भाब्दसंशय इति • (१) प्रामाण्यग्राहकानुत्पत्तिरित्यर्थ इति क.। (२) तथाच विरोधिनिश्चयाभावस्य कार्यकालवृत्तित्वेन कारणत्वात साध्य तदभावानुमितिप्राक्क्षणे विरोधिनिश्चयाभावस्य सत्त्वापि कार्यकाले सदसत्त्वान्नानुमितिसम्भव इति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy