SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ ८७९ तत्त्वचिन्तामयी स्थित्या प्रतिरुद्धकार्यलिङ्गत्वं तत्त्वं, बलच्च व्याप्ति-पक्ष व्याप्यत्वावच्छिन्नविषयत्वं, अनयोर्विनिगमनाविरहेण वैकल्पिकमुपादानं, अत्र साध्याभावव्याप्यवत्तापरामर्शनिष्ठाप्रामाण्यग्रहसत्त्वे सत्प्रतिपक्षितव्यदहाराभावात् तदारणाय स्वरूपयोग्यान्तमुपस्थितिविशेषणं, एवं माध्यव्याप्यवत्तापरामर्मनिष्ठाप्रामाण्यग्रहसत्त्वेऽपि सत्प्रतिपक्षितव्यवहाराभावात्तद्वारणाय समर्थान्तं परामर्शविशेषणं, अप्रामाण्यज्ञानाक्रान्नपरामर्शश्च नानुमितिजननखरूपयोग्यः अग्टहीताप्रामाण्यकपरामर्थवेन कारणत्वात्, ग्टहौताप्रामाण्यकपरामर्शस्यापि विशेषणज्ञानादिविधया अनुमितिजननखरूपयोग्यतया श्रग्टहीताप्रामाएयकनिरुतबलवदुपस्थितित्वेन स्वरूपयोग्यतालाभाय बलवत्त्वमुपस्थितिविशेषणं, उपस्थितित्वमपि न विशेषौयं यथोक्तखरूपयोग्यतायाः अन्यत्राभावात्(१) साध्यव्याप्यवत्तापरामर्श विशिष्टत्वञ्च विलक्षणविषयतासम्बन्धेन(२) विवक्षितं तेन साध्यादौ नातिप्रसङ्ग इति ध्येयं। न च तथापि पक्षतावच्छेदकसामानाधिकरण्येन माध्य-तदभावव्याप्यवत्तापरामर्शयोः सम्बलनदशायामपि मत्प्रतिपक्षितव्यवहारापत्तिर्द्वारा इति वाच्यं । पक्षतावच्छेदकावच्छेदनानुमित्यनुत्पत्त्या तत्रापि सत्प्रतिपचितव्यवहारस्येष्टत्वादिति भावः । अत्र यद्यप्यप्रामाण्यज्ञानं पृथक् (१) अटहीताप्रामाण्यकपरामर्शत्वरूपखरूपयोग्यत्वस्य इच्छादावभावा दित्यर्थः। (२) खनिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितहेतुतावच्छेद कावच्छिन्नप्रकारतासम्बन्धेनेत्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy