SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ নন্দিনী इति श्रीमहङ्गेशपाध्यायविरचिते तत्वचिन्तामणौ अनुमानाख्य-हितीयखण्डे सत्प्रतिपक्षपूर्वपक्षः॥ व्युत्पत्तेः, 'एकत्र' एकस्य माध्यव्याप्य-साध्याभावव्याप्ययोरन्यतरस्येति यावत्, ‘भङ्गनियमात्' पचे भङ्गनियमात्, तथाच माध्यव्याय्याभाववद्विशेष्यकत्व-साध्याभावव्याप्याभाववद्विशेष्यकत्वान्यतरत्वरूपेण तदवधारणं सर्वचैवास्तौति भावः। इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यद्वितीयखण्डरहस्ये सत्प्रतिपक्षपूर्वपक्षरहस्यम् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy