SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादः । म कपिसंयोगवान्नेत्यबाधितप्रतीतेः तदन्योन्याभावयापि तव सत्वात्। न चैवं भेदाभेदः, अवच्छेदकभेदेन 'अनैकान्तिकवेति व्यभिचरितत्वेत्यर्थः, सत्तासमानाधिकरणयोगादेरभावः प्रतियोग्यसमानाधिकरण व्याप्यत्तिश्च न भवत्येव द्रव्ये तस्य संयोगसमानाधिकरणत्वात् किन्तु घटत्वादेरभाव एव तादृशस्तदप्रतियोगित्वात् संयोगस्येति भावः। ननु सत्ताधिकरणगुणादिनिष्ठसंयोगाभावो द्रव्यवृत्तिसंयोगाभावादतिरितः स प्रतियोग्यममानाधिकरणो व्याप्यवृत्तिश्च तत्प्रतियोगित्वात् संयोगल्य नातिव्याप्तिरित्यत आह, 'न हौति, 'अधिकरणेति, गौरवात् मानाभावाचेति भावः। खाधिकरणे निरवच्छिन्नतिमत्त्वं यदि स्वसमानाधिकरणत्वमुच्यते तदा तु न कोऽपि दोष इत्यवधेयं । 'तदन्योन्याभावस्य' कपिसंयोगवदन्योन्याभावस्य, 'तच' वृहे, तथाच कपियोगी एतदृत्ववादित्यादावव्याप्तिरिति भावः, 'भेदाभेद इति भेदहितोऽभेद इत्यर्थः, मध्यपदलोपिसमामात्, साहित्यं सामानाधिहरण्यं। यदा न चैवमित्यनन्तरं वृक्ष इतिशेषः, 'भेदाभेद इत्यत्र भेदादौ अस्य स्तः इत्यर्थः, “त्र-इको मत्वर्थ" इत्यनेनाप्रत्ययः, यथा जयन्ती अस्मिन् तिहतौति वैजयन्तो विष्णुः, 'वैजयन्ती' वनमाला, चाच वृक्षो भेदाभेदवान् इत्यर्थः। 'तत्मत्त्वेति तयोरेका सत्त्वेत्यर्थः । कच्च तत्रेत्यादौ चादिप्रत्ययेन सप्तम्यादिरिव साधनसमानाधिकरन्योन्याभावाप्रतियोगिमाध्यवस्कत्वमित्यत्र बहुप्रौद्युत्तरककारेण मरम्मत्ययादिः मर्यते तेन च व्याप्यत्वरूपसम्बन्धाश्रयः सायव्या
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy