SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ । ८५ ) अथ सत्प्रतिपक्षपूर्वपक्षः। सत्यतिपक्षत्वं न समानबलबोधितसाध्यविपर्यायलिङ्गत्वं, परस्परप्रतिबन्धेनेोभयोरबोधकत्वात्, बलच्च अथ सत्प्रतिपक्षपूर्वपक्षरहस्थम् । 'समानबलबोधितेति समानबलवलिङ्गज्ञानजन्य-तत्कालौनतत्पुरुषोयबोधविषयमाध्यविपर्यायकलिङ्गत्व( तत्कालौन-तत्पुरुषोयसत्प्रतिपक्षितत्वमित्यर्थः, बलनिष्ठसमानत्वञ्च तत्कालीन-तत्पुरुषोयमाध्यानुमितिजनकखनिष्ठवलज्ञानसमानाधिकरणममानकालौनज्ञानविषयत्वं, स्वपदं लक्ष्योभूतहेतपर)। दूषणान्तरमाइ, 'बलञ्चेति, 'पक्ष-सपक्षसत्त्वादौति(२) पक्षवृत्तित्व-मपक्षवृत्तित्वादौत्यर्थः, श्रादिपदात् विपक्षावृत्तिवपरिग्रहः, प्रथमे सपक्षत्वं माध्यवत्वेन निश्चितत्वं, विपक्षत्वञ्च तदभाववत्त्वेन निश्चितत्वं, द्वितीये सपक्षत्वं साध्याभाववत्त्वेन निश्चितत्वं विपजवं माध्यवत्वेन निश्चितत्वं, प्रतिहेतौ खहेतुसाध्याभावस्यैव साध्यत्वात्, 'व्यतिरेकिणौति केवलव्यतिरेकिणौत्यर्थः, तत्र सपक्षाप्रमिद्धेरिति भावः । इदमुपलक्षणं अन्वयिनि सपक्ष (१) समानबलेन बाधितः साध्यविपर्ययो येन एतादृशं लिङ्गं यस्येति वुत्पत्त्या एतादृशार्थलाभ इति । (२) लक्ष्यीभूतलिङ्गपरमिति ख०, ग । (३) 'सपक्षसत्त्वादि' इत्यत्र 'पक्ष-सपक्षसत्त्वादि' इति कस्यचिन्मूल पुस्तकस्य पाठमनुसृत्य एतादृशपाठधारणमित्यनुमोयते । 109
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy