SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणी नुपलभ्यमातत्वादित्यनैकान्तिकमेव । निषेधसाधने पि विविधः प्रतियोग्युपलम्भात् साध्यव्यापकाभावोपलभात् साध्यव्यापकविरुद्धोपलभात् यथा निरनिको ....... ....... ......... ... .. - प्रमामाधारणोनिविष्टः, 'तदत्तयेति धूमप्रकारकलौकिकमाक्षात्काराविषयवादित्यर्थः, 'अनेकान्तिकमेवेति न तु विरुद्धमित्यर्थः, प्रथमस्य धूमाभाववत्ताधमविषये धूमवति द्वितीयस्य चातौन्दिये धूमवति माध्यसमानाधिकरणत्वादिति भावः । 'निषेधमाधनेऽपौति निषेधसाधकतया परप्रयुक्त विरुद्धसाधनेऽपौत्यर्थः, 'विविधः' कथावसरे सिङ्गत्रयेणैवानुमेयतया कथकसम्प्रदायसिद्धः, किं लिङ्गचयं तदाह, 'प्रतियोग्युपलम्भादिति उपलम्भपदस्याभेदपरतया साध्यप्रतियोगित्वादित्यर्थः, एवमग्रेऽपि, हेतुभेदेन त्रयाणामुदाहरणं क्रमेण दर्शयति, 'यथेति अर्थस्तु पूर्ववत्, ‘सर्वश्चायमिति विरोधमाधकोधर्म इति शेषः। 'विशेषणद्वारापि' हेतुतावच्छेदकघटकविशेषणदारापि, अनुमितः सन् क्वचिद्विरोधोनायक इति शेषः । साम्प्रदायिकास्तु ‘स चायमिति अयं विरुद्धोहेतुः विधिमाधने विधिरूपमाध्यमामानाधिकरण्यग्रहे विधिरूपमाध्यानुमितौ वा, 'विविधः' विधा प्रमितः मन् प्रतिबन्धकः, केन चयेण प्रमितसादार, 'साक्षात्साध्याभावेत्यादि, मळच प्रकारिता पञ्चम्यर्थः, .प्रमित इति शेषः, शेषं पूर्ववत्, हेतुभेदेन त्रयाणामुदाहरणं क्रमे णाह, 'यथेति, एकस्मिन्नपि हेतौ कालभेदेन पुरुषभेदेन च त्रयाणमुदाहरणं बोध्छ, 'विरुद्धोपसम्मः' विरुद्धत्वप्रकारकोपलम्भः, प्रति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy