SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ १७ विशद्धपूर्वपक्षः ! व्यर्थत्वाच। नव साध्यासहचरितस्य साध्याभावसहचरितस्य वा गमकत्वभ्रमरूपायामशक्ती विशेषोऽस्ति येनाशक्तिविशेषोन्नायकतया न व्यर्यविशेषणता। न इति वाच्य। बाधनिश्चयोत्पत्तिकाले विशिष्टबुद्धिवारणय तत्मामय्या अपि प्रतिबन्धकत्वावश्यकत्वात् ज्ञानरूपप्रतिबन्धकाभावस्य(१) केवा पूर्ववर्तितयैव हेतुत्वात् अन्यथा विना सिषाधयिषामनुमितिः कापि न स्यादिति भावः। कचित्तु ‘माध्याभावानुपस्थापनेऽपौति पाठः, तत्र यदा पक्षे साध्यव्यायहेतुमत्तापरामर्शरूपः सत्प्रतिपदोवर्तते साध्याभावव्याप्यत्वरूपविरोधविशिष्टतमत्ताशापञ्च पक्षे वर्त्तते तदा प्रकृतहेतुना पचे माध्याभावज्ञानविरहेऽपौत्यर्थः, 'उपजीव्यत्वेनेत्यस्य च माध्यानुमित्युत्पादं प्रत्युपजीव्यत्वेनेत्यर्थः, इति ध्येयम् । तदेतत् साम्प्रदायिकमतं दूषयति, 'नन्विति, 'माध्याभावसम्बन्धः माध्याभावसमानाधिकरणोहेतुः, माध्याभावस्य सम्बन्धो यत्रेति व्युत्पनेः, 'दोषः' दोषपदवाच्यः, 'तत्रियतत्वमবীনি ঘষলাম্বিৰল ৰনি স্বাঘমালালাচ্ছি (१) ननु बाधनिश्चयाभावस्य कार्यसहवर्तितया कारणत्वकल्पनेनैव बाध निश्चयोत्पत्तिकाले विशिष्टबुद्धिवारणसम्भवे खातन्त्रण बाधनिश्चयसामग्राः प्रतिबन्धकत्वकल्पनं किमर्थमित्यत पाह, ज्ञानरूपप्रतिबन्धकामावस्येति, तथाच ज्ञानरूपप्रतिबन्धकाभावस्य कार्यसहवर्तितया कारणत्वाङ्गीकारे धनुमिति प्रति सिड्यभावस्थापि तथैव कारणत्वासल्या विनानुमित्मा कुचाप्यनुमितिनं स्यादिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy