SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ ( ८४२ ) अथ विरुद्धपूर्वपक्षः। विरुद्धो न साध्याभावव्याप्यः संयोगादिसाध्यके सद्धेतावतिव्याप्तेः । नापि साध्यनिष्ठात्यन्ताभावप्रतियोगिव्याप्यत्वं तत्त्वम्, इदं द्रव्यं गुणववादित्यादा संयोगादिव्याप्येऽतिव्याप्तेः, किन्तु साध्यासमानाधि ___ अथ विरुद्धपूर्वपक्षरहस्यम्। 'माध्याभावयाप्य इति, खममानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकमाथाभावकत्वमत्र माध्याभावव्याप्यत्वं न तु स्वसमानाधिकरणत्यन्नाभावप्रतियोगितानवच्छेदकसाध्याभावत्वकत्वं संयोगादिमायक इत्यादिवक्ष्यमाणदूषणासङ्गतेः । 'साध्यवनिष्ठेति माध्यवधिष्ठात्यन्ताभावप्रतियोगी यो धर्मस्तव्याप्यत्वं तदवच्छिन्नान्योभाववदवृत्तिलमर्थः, अस्ति च गोत्ववान् अश्वत्वादित्यादौ गोत्ववनिष्ठाभावप्रतियोगिनोऽश्वत्वादेनिरुतव्याप्यत्वमश्ववादाविति लक्षणममन्वयइति भावः । पूर्वोक्तदूषणमत्त्वेऽप्यधिक दोषमाह,(१) 'इदमिति, संयोगादिव्याप्य इति द्रव्यत्ववनिष्ठाभावप्रतियोगिनः संयोगादेाये गुणवत्त्वादावित्यर्थः, माध्यवनिष्ठत्वं यदि माध्यवति निरवच्छिन्नवृत्तिमत्त्वं विवक्ष्यते तदा तु नायं दोष इत्यवधेयं । 'माध्यासमानाधिकरणेति, (१) तथाच रतलक्षणेऽपि संयोगो द्रव्यत्वादित्यादौ संयोगवन्निष्ठाभाव प्रतियोगिनः संयोगादेः निजलव्याप्यत्वस्य द्रव्यवहेतौ सत्त्वात् অর্নিদিৰিনি মা।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy