SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ अनुपसंहारिसिद्धान्तः। १ रतेनानुपसंहारित्वप्रतिसन्धाने यदि व्याप्तिग्रहस्तदानुमितिरेव सदभावे व्याप्यत्वासिबिरेवेति निरस्तमुपजीव्यत्वादिति। इति श्रीमहशोपाध्यायविरचिते तत्वचिन्तामणौ अनुमानाख्य-दितीयखण्ड अनुपसंहारिसिहान्तः ॥॥ अनुपसंहारित्वव्यवहारविरुद्धमेवेत्यर्थः, तथाच व्यवहारौपथिकभिरकावलक्ष्यमेव तदिति भावः। एतेनेति 'निरस्तमित्यनेमान्चयः, अनुपसंहारित्वस्य दोषरूपस्य 'प्रतिसन्धाने' निश्चये, यद्यनुपसंहारित्वां भ्रमत्वज्ञानादिवशात् हेतौ व्याप्तिनिश्चय इत्यर्थः, 'तदानुमितिरेवेति, तथाचानुमित्वविरोधिवादमुपसंहारित्वस्य हेलाभामत्वायोग इति भावः । तदभावे' व्याप्तिग्रस्थाभावे, 'व्याप्यवामिद्धिरेव', अनुमित्यनुत्पत्तिप्रयोजिका म लनुपसंहारिवमिति भावः । 'उपजीव्यत्वादिति व्याप्तिज्ञानस्यानु मित्युपजीव्यत्वादित्यर्थः, तथाचानुमितिविरोधित्वं न हेत्वाभासत्वं माधारण्याचव्याप्तेः किन्नु अनुमितेस्तदुपजीव्यज्ञानस्य चान्यतरविरोधित्वं तच्चानुपसंहारित्वेऽप्यचतमिति भावः ॥ इति श्रीमथुरामाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-दितीयखण्डरहस्ये अनुपसंहारिसिद्धान्त रहस्यं सम्पूर्ण ॥' सव्यभिचारपन्थः समाप्तः ॥०॥ 106
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy