SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ अनुपसंहारिपूर्वपक्षः। १७ केवलान्वयिसाध्यके अव्याप्तेः सर्वस्य पक्षत्वे माचाीभावादिति। इति श्रीमहङ्गेशपाध्यायविरचिते तवचिन्तामणौ अनुमानास्यहितीयखण्डे अनुपसंहारिपूर्वपक्षः ॥०॥ - केवले हेतुना विनाकृते अन्वयि मन्दिह्यमानत्वेनान्वितं माध्यं यस्य तादृशं सर्वमनित्यं द्रव्यवादित्यादिहेतावव्याप्तिरित्यर्थः, 'अतिव्याप्तिरिति पाठे शब्दः प्रमेयत्ववाननित्यो वा शब्दत्वादित्यादौ केवलान्यय्यादिमायके अतिव्याप्तिर्बोध्या, यदि तु साध्यवत्तथा अमन्दिह्यमानव्यावृत्तत्वमेव तन्मात्रवृत्तित्वं तदाह, 'सर्वस्येति, 'पक्षवे' मन्दियमानत्वे । इति श्रीमथुरानाथतर्कवागीश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-दितीयखण्डरहस्ये अनुपसंहारिपूर्वपक्षरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy