SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ सथमिचारः। 'हार्यव्यानेः धूमादावतिव्याप्तश्च तस्य पन एव, साध्यवति वृत्त। नापि पक्षत्तित्वे विरुद्घान्यत्वे , सत्यनुमित्यौपयिकसम्बन्धशून्यत्वं व्यर्थविशेषणत्वात् । एतेनानुगतं पक्षातिरिकत्वञ्च 'पक्षः' माध्याभावनिश्चयाविशेव्यः, तदतिरिक्तत्वं माध्याभावनिश्चयविशेष्यत्वमिति यावत्, न तु 'पक्षः' सन्दिग्धमायकः, तदतिरिक्तत्वं, सुरभिर्गोरश्वत्वादित्यादौ यदा केवलं सुरभावेव गोत्वसन्देहस्तदतिरिक्ऽश्वत्वानधिकरण एव गोव-तदभावनिश्चयस्तदायश्वत्वस्यामाधारणतया तत्राव्याण्यापत्तेः, यदा सर्वत्रैव माधनाधिकरणे साध्याभाववत्तानिश्चयस्तदासाधारणेऽव्याप्तिवारणाय साध्याभाववत्त्वावेश इति ध्येयं। 'अनुपसंहाय॑ति तत्र जगत एव माध्यसन्देहाक्रान्ततया पक्षातिरिक्तापसिद्धेरिति भावः । इदमुपलक्षणं द्रव्यं सत्त्वादित्यादौ माधारणेऽपि माध्य-तदभाववति माध्य-तदभावानिश्चयदशायामव्याप्तिः(१) इत्यपि बोध्यं, 'धूमादाविति पर्वतो वझिमान् धूमादित्यादावमाधारण्योत्तीर्णतादभायां साध्यव्याप्यधूमादावतिव्याप्तेरित्यर्थः। पक्ष एवेति ‘एवकारोऽप्यर्थं, पक्षत्वं माध्यसन्देहविशेष्यत्वं, ‘माध्यवतीति पर्वत इति शेषः, इदमुपलक्षणं प्रथमश्वोगौरश्वत्वादित्यादावमाधारण्योत्तीर्णतादशायां विरुद्धत्वेऽश्वत्वादावष्यतिव्याप्तिः तस्य माध्याभाववत्तासन्देहवत्यपि साध्याभाववति अश्वादौ वृत्तेरिति बोध्यं । (९) साध्य तदभावनिश्चयासत्त्वदशायामिति घ० ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy