SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो दिबाध-विरासंकीर्णासाधारणाव्याप्तिरिति कश्चित् । नापि सपक्ष-विपक्षगत-सर्वसपक्ष-विपक्षव्याहत्तान्यत मिति वाच्यं । तत्रापि यथोक्तामाधारणत्वस्य सत्त्वेन सव्यभिचारामार्गतलादित्यत शाह, 'उपाधेरिति विभाजकोपाधेरित्यर्थः, 'न मकरः' नाभेदः, तथाच स्वतन्त्रेच्छस्येतिन्यायात्() एकस्यैव विरुद्धस्य विभिन्नधर्मरूपेण विभजनान पौनरुत्यमिति भावः । 'एतदज्ञानइति, एतच्च दृष्टान्नार्थे, 'वाशब्दः अध्यर्थे, तथाचैतस्याज्ञानदयायामिव ज्ञामदशायामपि आवश्यकसाधारणत्वादिप्रत्येकधर्मप्रकारकज्ञानस्यैव प्रतिबन्धकवादित्यर्थः, 'व्यर्थविशेषणत्वादिति सत्यन्तविशेषणस्य व्यर्थत्वादित्यर्थः, विरुद्धमाधारणलक्षणं दूषयित्वा विरु व्यावृत्तं लक्षणयं दूषयति, 'अतएवेति, अत्र लक्षणदये ह्रदो वहिमान् धूमादित्यादौ माध्यव्याप्यस्य धमादारणाय मत्यन्न, विरुद्धवारणय प्रथमे 'माध्याभावाव्याप्येति, द्वितीये 'साध्याभाववन्माचवृत्त्यन्यत्वमिति, विरोधसङ्कीर्णमाधारणनुपसंहारिणौ(२) न लक्ष्यौ किन्तु शब्दाकाशावनित्यौ शब्दाकाशान्यतरत्वात् सर्वमनित्यं प्रमेयत्वादित्यादिमाधारणमौर्णवेतौ वक्ष्यौ, वहिमान् श्राकामादित्यादाववृत्त्याकागादेारणव इलाभासत्वमिति, अत्तिय न हेतुर्न वा हेत्वाभासः हेतुतावच्छेदकसम्बन्धेन वृत्तिमतएव तथा (१) खतन्वेच्छस्य पर्यनुयोगानईत्वादिति न्यायादित्यर्थः । (२) थाप्याभिन्न-विरजामिनासाधारणानुपसंहारिणावित्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy