SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ ... तत्वचिन्तामण साधारणेऽव्याप्तिः तया साध्यवदत्तित्वेन विरुद्धस्वादिति चेत् । न। एतदजानेऽपि साधारण्यादिप्रत्ये हियत इति शेषः, दोषशून्यत्वात्तत्रानित्यदोषव्यवहारो न तु दोषवत्त्वादिति भावः । यद्वा 'श्रतएव' पुरुषस्य दोषादेव, तथाच भ्रान्ता एवं व्यवहरन्ति न वयमित्यर्थः । 'अन्यथेति पुरुषस्य मद्धेतुत्वाचानदशायां इतोर्दुष्टत्वे इत्यर्थः, 'बाधादिज्ञान इति, तदानीमपि मद्धेतृत्वाज्ञानस्याविशिष्टत्वादिति भावः । 'प्रमेयत्वेनेति अयमेतदभिन्नः प्रमेयत्नादित्यचेत्यर्थः, 'अव्याप्तिरिति, तत्र पक्षस्यैव माध्यवत्तया माध्य-तदभाववत्तित्वनिधयाभावेनोभयकोव्युपस्थापकवाभावादिति भावः । 'माध्यवदवृत्तित्वेनेति निश्चितसाध्यवदवृत्तित्वेनेत्यर्थः, अनवगतमाध्यमहचरितले मति अवगतमाध्याभावसहपरितस्य विरूद्धत्वादिति भावः । तथाचालक्ष्यमेव तदिति पदयं । इदच्चाभ्युपेत्योक्तं वस्तुतो यथोपवर्णितलक्षणस्य न तत्राव्याप्तिः, अन्यथा एवं रूपेणानुपसंहारिण्यव्याप्तिः तचापि पचे माध्यानिश्चयादिति हृदयं । यद्र्पज्ञानमनुमितिप्रतिबन्धकं तदेव विभाजकोपाधिरित्यभिप्रायेण दूषयति, 'एतद ज्ञानेऽपौति तादृशपक्षधर्मताचानविषयत्वस्याज्ञानेऽपौत्यर्थः, 'साधारणत्वदौति, 'प्रत्येकस्य ज्ञानात्' प्रत्येकप्रकारकज्ञानात्, इदश्च स्वानुमितिप्रतिबन्धे हेतुः, 'उद्भावमादिति, माधारणत्वादिप्रत्येकस्योद्भावनादित्यर्थः, इदश्च परानुमितिप्रतिबन्धे हेतुः, 'उहावितैतनिर्वाहार्थमिति, 'उहावितस्यैतस्य' सायसन्देशजनककोटियोपस्थापकपक्षधर्मता ज्ञानविषयत्वस्य, 'नि
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy