SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासा। यहा प्रत्यक्षादौ बाधेन न ज्ञान प्रतिबध्यते कि नूत्पन्नज्ञानेऽप्रामाण्यं चाप्यते अनुमिता 'तूत्यत्तिरेव दकरूपेण प्रकृतसाध्यावगाहिनौ मती प्रकृतसाध्यतावच्छेदकरूपेण प्रचतमाध्यनिरूपितव्याप्तिप्रकारेण प्रकृतहेतुतावच्छेदकरूपेण प्रकतहेतुवैभियावगाहिनी या बुद्धिस्तत्परं, तेन व्यभिचारादेरनुमित्यप्रतिबन्धकत्वेऽपि() नाव्याप्तिः, प्रतिबन्धकत्वञ्च तादृशौ बुद्धिर्यत्र यदवगाहते तत्र तदवगाहिज्ञानप्रतिबन्धकलं वशव्यं तेन निर्बहिः पवतो वहिमानित्यादौ नोकरीत्या आभामासम्भवः, एवमन्यदप्युक्तदिशावसेयं । अथैतेषु लक्षणेषु प्रज्ञानपक्षतावच्छेदकरूपासियादावव्याप्तिः(२) तत्र तत्र प्रतिबन्धकले ज्ञानानुपयोगात् । न च तदलक्ष्यमेव, एकविंशतिनिग्रहस्थानवहि तस्य तस्य हेत्वाभासमध्येऽप्यनन्तर्भावे निग्रहस्थानलानुपपत्तः, न चानुक्रसमुच्चयपरेण चरमसूत्रस्यचकारेण(२) तस्यापि समुचयान्निग्रहस्थानत्वव्यवस्थितिरिति वायं। तथामति निग्रहस्थानस्य द्वाविंशतिप्रभेदत्वानुपपत्तेरिति चेत् । म। निग्रहस्थानवौपयिकस्य हेत्वाभासत्वस्य पृथगेव निर्वक्ष्यमाणत्वादिह तु हेतुदोषा निरूप्यन्त इति न काप्यनुपपत्तिः, येन केनचित् सम्बन्धेन (१) साक्षादनुमित्यप्रतिबन्धकन्वेऽपीत्यर्थः । (२) पक्षतावच्छेदकज्ञानाभावरूपासियादावित्यर्थः । (३) “हेत्वाभासाच यथोक्ताः" इति सूत्रस्थित चकारेयत्वर्थः । 98
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy