SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ हेवामासान दिविषयकत्वन्तु तथेति तेषां दोषत्वं । अथ तथापि इदविकव्यकत्वावच्छिन्नवयभावत्वविशिष्टवयभावनिरूपितप्रकारिताव्यतः वजयभावप्रकारकत्वावच्छिन्नह्रदयविशिष्ट हुदनिरूपितविस्थिताव्यलेख दोवकिमान् इत्यनुमितिप्रतिबन्धकतानतिरिकवृत्तितया केवल। वयभावत्वविशिष्टवाभावे केवल दत्वविशिष्ट दे चातिव्याप्ति दुचीरा । न च केवलवङ्ग्यभावादिलक्ष्य एव, तन्माचे हेत्वाभासव्यवहाराभावेन माथाभाववत्यक्षादेरेव तथानातं तन्माचस्य दोषले पर्वतो वहिमान् धूमादित्यादरपि दुष्टत्वापत्तेः येन, केनचित सम्बन्धेन दोषवत एव दुष्टत्वादिति चेत् । न । यद्विषयितासामान्य तादृशानुमितिप्रतिबन्धकतानतिरिक्रति तत्त्वस्य विवचितत्वात केवलवङ्ग्यभावत्वविशिष्टवयभावादिविषयितामामान्यन्तु न तथा तद्दिषयत्वस्य वहिर्नास्तीत्युकृङ्खलज्ञानेऽपि मत्त्वात् । न चैवं विशिष्टस्थानतिरिक्ततया केवलादादिविषयक ज्ञाने प्रमेयवान् प्रमेयमित्यादिज्ञाने र वद्य भावादिविशिष्टङ्गदादिविषयकत्वमवादसम्भव इति वाच्यं । यदिषयित्वपदस्य यादृविशिष्टविषयित्वपरत्वात्, विभिष्टविषयित्वञ्च विशिष्टनिरूपितं विषयित्वं तस्य प विलक्षणस्य वयभाववाम् इद इत्यादिप्रमात्मकज्ञान एव सत्त्वेन केवलहूदादिविषयकवाने प्रभावात्(१) अतएव सिद्धिविषयीभूत (१) एकत्र मिति रौत्या दत्वं वाभावश्चावगाहमानं वाभाववद अदविषयकं यत् ज्ञानं तम विलक्षणविषयताकं धभावत्वावच्छिन्नानयो. गिताकत्वविशिष्ठप्रतियोगित्वसंसगावच्छिन्न-वहित्वावच्छिन्नवहिनिष्ठावच्छेदबातानिरूपितं यत् इदत्वावच्छिन्नानुयोगिताकत्वविशिष्टखरूपसम्बन्धाक 97
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy