SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादा। योगिविशेष्यकत्वप्रवेशेन, तादृशञ्च ज्ञानं प्रतेऽपि सम्भवति शशीथत्वप्रकारेण लोमादेरेव ज्ञानसत्त्वात् पूर्वपक्षिणः . अन्यथाख्यात्यनभ्युपगमेन रजतत्वप्रकारकशक्तिज्ञानाद्रजताभावप्रत्यक्षापादनस्यासम्भवादिति वाच्यम् । तथापि शौयत्वेन टङ्ग नास्तीति प्रत्यक्षासम्भवात् प्रभावसाक्षात्कारोहि प्रतियोगिनि तद्धर्मविशिष्टमवगाहमान एव तद्धर्मस्य अवच्छेदकत्वमवगाहते नान्यथेति नियमात्, अन्यथाख्यात्यनभ्युपगमेन एङ्गे शशौयत्ववैशिघ्यावगाहनस्य च अमभवादिति भावः । इदमापाततः न्यायनये टङ्ग अशीयत्वस्य बाधितत्वेऽपि बाधाप्रतिसन्धानदशायां रों शभौयत्वप्रकारकज्ञानस्थ भ्रमरूपस्यैव सम्भवेन शमश्रङ्ग नास्तीत्याकारकप्रत्यक्षे बाधकाभावात्। बाधप्रतिसन्धानदशायामपि प्रशौयत्वांगे निर्धर्मितावच्छेदकादेकर यमिति न्यायेन मशीयत्व-टङ्गत्वोभयप्रकारकज्ञानाच्छशौयत्वांभे निर्धर्मितावच्छेदकस्य एकत्र इयमिति न्यायेन शशौयत्व-टङ्गखोभयविशिष्टवैशिष्यबोधात्मकस्य शशश्टङ्ग नास्तौति प्रत्यक्षस्य सम्भवाच्च । न हि प्रतियोगितावच्छेदकप्रकारकप्रतियोगिप्रमात्वेन हेतुत्वं, गौरवात् किन्तु तादृशनिश्चयत्वेन। एतेन ग्टङ्ग न शौयत्वमिति बाधनिश्चये सत्यपि शाश्टङ्ग नास्तीति प्रतौतेरनुभवसिद्धतया समीचत्वरूपव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावे मशीयत्वावच्छि प्रतियोगिताकत्वसम्बन्धेन शौयत्वेन रूपेण टङ्ग मात्र प्रकारः किन्नु मने गोवृत्तिष्टङ्गाभावः गोवृत्तिष्टङ्गे शशीयत्वाभावो वा तद्धिवयः। म च बाधप्रतिसन्धानदशायां तथाविषयत्वेऽपि तदप्रतिसन्धानदशायां प्रभौयत्वावच्छिन्नप्रतियोगिताकश्टङ्गाभाव एव य
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy