________________
तत्त्वचिन्तामणे
यो ममीयत्वप्रकारकस्य असम्भव इति वाच्यम् । बाधात्तादृशप्रत्यक्षासम्भवेऽपि प्रशौयत्वेन टङ्गं नास्तोत्याकारकप्रत्यचे खावच्छिअप्रतियोगिताकत्वसम्बन्धेनाभावे स्वातन्त्र्येण शमीयत्वप्रकारले बाधकाभावात् तच टङ्गे शशीयत्वस्याप्रकारत्वात् । न च तादृशप्रत्ययाभ्युपगमे “प्रभावप्रत्ययो हि विशिष्टवैशिष्यबोधमर्यादा नातिशेते" इति सिद्धान्तव्याघातः, 'प्रभावप्रत्ययः' प्रभावलौकिकमाक्षात्कारः, 'विशिष्टवैभिव्यमर्यादा' अभावे प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनः प्रतियोगिताख्यवैशिष्यविषयितां, ‘नातिशेते' न जहाति, इति तदर्थादिति वाच्यम् । तत्र 'विशिष्टवैशिष्यमर्यादामित्यस्य प्रतियोगितायां यत्किञ्चिद्धर्मविशिष्टस्य वैशिध्यविषयितामित्यर्थादित्यतपाह, 'अन्यथेति यदि प्रतियोगितावच्छेदक-प्रतियोगिनोनिमेवाभावप्रत्यक्षतर्न तु तत्प्रकारकप्रतियोगिज्ञानं तदेत्यर्थः, 'निर्विकल्पकादपौति घट-घटत्वयोनिर्विकल्पकमात्रानन्तरमपौत्यर्थः, मात्रपदादुन्तिरप्रकारकज्ञानव्यवच्छेदः, 'घटोनास्तीतीति विशेषणतावच्छेदकप्रकारकविशेषणज्ञानस्य विशिष्टवैशिष्यधौहेतुनया विशिष्टवैशिष्यबोधात्मकस्य घटोनास्तौति प्रत्यक्षस्य तदानौमसम्भवेऽपि केवलविभिध्ये विशेषणमिति न्यायेम घटोनास्तीति प्रत्यक्षस्थापत्तरित्यर्थः, न हि "अभावप्रत्ययोहोतिसिद्धान्तक्षतिभिण सामग्री कार्य मार्जयेत्, प्रतियोगितावच्छेदकप्रकारकज्ञानस्य हेतुत्वे तदभावादेव तदानीं न तादृशं प्रत्यक्षं तत्त्वस्थले तु विशिष्टवैभिव्यधीसामग्रीसत्त्वादर्थसमाज सिद्धमेव विभिष्टवैशिष्यबोधात्मकत्वं । न चैतदतिप्रसङ्गवारणाय प्रतिघोगितावच्छेदकप्रकारकज्ञानत्वेनैव हेतुत्वमस्तु लाघवात् किं प्रति