SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ व्याप्निवादः। न्याभावस्य व्याप्तित्वे चासम्भवात् व्यधिकरणधर्मावछिनस्य वैशिष्य व्यामज्यवृत्तिधर्मावच्छिन्नस्य च माध्याभावस्थाधिकरणे हेतोई तेरिति भावः । किञ्च वैशिष्य-व्यासज्यवृत्तिधर्मावच्छिन्नसाथाभावमादायैव केवलावयिनि माध्याभावप्रसिद्धिसम्भवेऽपि व्यधिकरणधर्मावच्छिन्नमाध्याभावमादाय प्रमियभिधानमत्यन्तममङ्गतमेव तस्यैवाप्रमिङ्कवादित्यभिप्रायेण दूषणान्तरमाइ, 'प्रतियोग्यवृत्तिश्चेति, सर्वमन्यत्यूववदित्याहुः । तदवृत्तिधर्मस्य तनिष्ठप्रतियोगितावच्छेदकत्वे मानाभावे हेतुमाह, 'तद्विशिष्टेति 'असिद्धेरित्यन्तमेकोग्रन्थः, 'तविशिष्टज्ञानस्य' प्रतियोगिनि प्रतियोगितावच्छेदकप्रकारकज्ञानस्य, 'प्रभावधीहेतृत्वात्' प्रभावलौकिकप्रत्यक्षहेतुत्वात्, 'गवि शशटङ्ग नास्तीति प्रतीतेरसिद्धेरिति योजना, तव नयेऽपि शशीयत्वे गोवृत्तिश्टङ्गाभावप्रतियोगितावच्छेदकत्वात्ययामिद्धेरित्यर्थ:(), टङ्गे प्रशौयत्वस्य बाधितत्वेन शशीयत्वप्रकारकग्ङ्गज्ञानासम्भवादन्यथा अन्यथाख्यात्यापत्तेरिति भावः । ननु अभावलौकिकप्रत्यक्ष प्रति प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानत्वेन न हेतुत्वं किन्तु प्रतियोगितावच्छेदक-प्रतियोगिनोनिविरहदशायां नेत्याकारकाभावप्रत्यक्षवारणय प्रतियोगितावच्छेदकप्रतियोग्युभयविषयक ज्ञानलेनैव हेतुत्वं लाघवात् तच्च प्रकृतेऽप्यस्ति मशीयत्व-स्टङ्गायोरपि खण्डमः समूहालम्बनज्ञानसम्भवात् । न च तथापि टों मशीयत्वस्य बाधादेव प्रशटङ्गं नास्तीति प्रत्यक्षस्य । (९) गोत्तिष्टङ्गाभावप्रतियोगितावच्छेदकत्वप्रत्यक्षासिझेरित्यर्थ इति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy