SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ost चिन्तामय उदाहरणानन्तरम्भवतु व्याप्तिस्तथापि व्याप्तं किं पक्षे वर्त्तते न वेत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्वप्रद -नशेयः इत्युदाहरणं अनुपदर्शितसाध्य साधनान्वयव्याप्तिकत्वादाभासं, -पर्वतो वक्रिमान् धूमादित्यादौ यो यो वक्रिमान् स धूमवानित्युदाहरणं वैपरीत्यक्रमेणेोपदर्शितान्वयव्याप्तिकत्वादाभासं चयमेतद्घटाभिन्नः एतदुद्घटत्वादित्यादौ यो य एतङ्घटत्ववान् स एतइटा'भिन इत्युदाहरणं अनुपदर्शितव्यतिरेकव्याप्तिकवादाभासं, एवं तचैव यो च एतदुद्घटत्वाभाववाम् स एतदुद्घटाभिन्नत्वाभाववानित्युदाहरणं विपरीतक्रमेणोपदर्शितव्यतिरेकव्याप्तिकत्वादाभावमित्यर्थः इत्यञ्च दृष्टान्तस्य उदाहरणणघटकत्वेऽपि न चतिरिति मन्तव्यम् । श्रतएव प्रकृतहेतुक-प्रकृतसाध्यसिद्ध्यौपयिकव्याप्तिप्रमाया श्रजनकत्वमेव उदाहरणस्याभासताप्रयोजकं पञ्चविधभेदोनिस्तु (९) प्रपञ्चार्थमित्यवधेयमिति व्याचक्रुः । 'उदाहरणेति तथाच व्याप्तोहेतुः पचे वर्त्तते न बेत्याकाङ्क्षायां ब्याप्याश्रयस्य पचधर्म्मत्वं विधीयत इत्यर्थः । वस्तुतोव्याप्तं किमित्यादेः पचः साध्यव्याप्यप्रकृत हेतु मान वेत्याकाङ्गायां तात्पर्यं तस्या एव पक्षधर्मिकाम्वयबोधजनकोपनयनिवर्त्त्यत्वादिति ध्येयम् । 'अनुमिती & 1 त्यादि प्रकृतहेतुकप्रकृतसाध्यकानुमित्यौपयिकव्याप्तिविशिष्टहेतुम या प्रकृतपथबोधकावयवत्वमुपनयत्वमित्यर्थः यथाश्रुते तु शाब्दपरामर्शस्य व्याप्यत्रदभेदविषयकस्य संयोगेन पचे व्याप्याप्रकार (१) एवम्बिधभेदोक्तविति घ० ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy