SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ .. पाधविकलं वथा शब्दोऽनियोगुणत्वात् चो यो गुणत्ववान् सोऽनित्यः यथा घट रत्यत्र, उभयविकर्ष यथा शब्दोऽनित्योगुणवान थथाकाशं, पाश्रयविकलं यथा स्थिरोभावोऽनित्यः क्रम-चौगपचान्या रहितत्वात् यथा भविषाणं कूर्मरोम वाजिविषाणचेति, 'अनुपदर्शितान्वयं यथा शब्दोऽनित्यः इतकत्वात् यथा घट इत्यत्र उदाहरणानुलेखेन केवखदृष्टानमात्रकथनं, 'विपरौतोपदर्भितावर्ष' यथा पदनित्यं तत् इतकं यथा घट इत्यत्र प्राक्साध्यवाचकपदोलेखेन विपरीतक्रमेण सहचारप्रतिपादनस्थले बोध्यं, 'अनुपदर्शिबव्यतिरेक' यथा जीवच्छरौरं मात्मकं प्राणदिमावादिति व्यतिरेकिप्रयोगे प्राध्याभाव-साधनाभाववाचकपदानुलेखेन बोध्यं, 'विपरौतोपदर्भितव्यतिरेक यथा यत्प्राणदिमत्त्वरहितं तबिरात्मकं यथा घट इत्यत्र साधनाभाववाचकपदस्य प्राङ्गिदैन बोध्यं । ननु विपरीतान्वयव्याप्युपदर्शनेऽपि प्रछतविवचितव्याप्यनुपदर्शनादनुपदर्शिताब्वयमेव कथं खातन्व्येण तस्योपन्यासः एवं विपरौतोपदर्शितव्यतिरेकस्यापौति चेत् । न । व्याप्यन्तरोपदर्शनेन विपरौतोपदर्शितव्याप्तिकं, यत्र कापि व्याप्तिर्न प्रदर्श्यते तदनुपदर्भितव्याप्तिकं, एवमनुपदर्भितव्यतिरेकमिति भावः। उदाहरणभामस्तु व्याप्तियहाननुकूलतया अर्थान्तरविधया दोषः विभाजकसूत्रस्थचशब्देन समुच्चितो वा, स्वतन्त्रनिग्रहस्थानान्येतान्यपि यथायथं बोध्यानि । चित्तु रदधेत्यादि, अयं धूमवान् वहेरित्यादौ साध्य-साधनथोरन्वयव्याप्तिविकलत्वात् यो यो वहिमान् म धूमवान् इत्युदाहरणमाभासः, अयं वाच्यः प्रमेयवादित्यादौ यो यो न प्रमेयः १
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy