SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामयी सोकर्तव्यत्वादित्याशयेनाइ, 'विरुद्धरूपेति, तत्पदेन' एकेन, 'परामात्' परामर्शसम्भवात्। नन्वेकेन तत्पदेन वौमितयत्पदोपकानाभ्या विरुद्धरूपाभ्यां युगपद्दोधनं न दृष्टचरमतोभवभूतेः काव्यं() अथ प्रमाएयति, 'यथेति हे जगनाथ मे मम यद्यत्यापं तत्प्रतिजति नवस्य गतस्य नाशय इति वाक्यार्थः । अचेदं बोध्य विरुद्धरूपाभ्यां प्रत्येकपदेन प्रत्येकबोधने यत्र तात्पर्य तत्र तत्पदेऽपि वीमा बोध्या यथा "म स भूमिपाल इत्यादि(१) यादृशोदाहरणप्रयोगे नियहस्तादृशोदाहरणान्याह, 'इदश्चेति माध्यविकलं, साधनविकसं, उभयविकलं, पात्रयविकलचेति बोध्यं, 'विकलशब्देन सह सर्वचान्वयः । माधविकलं यथा शब्दोऽनित्योऽमूर्तत्वात् यद्यदमूर्तं तदनित्यं यथाकाशं, ___ कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धूय्यो लक्ष्योमथ मयि भशं धेहि देव प्रसौद । यद्यत् पापं प्रतिहि जगन्नाथ नमस्य तन्मे भर भद्रं वितर भगवन् भूयसे मङ्गलाय । इति मालतीमाधवे भवभूतिः । सचारिणौ दीपशिखेव रात्री यं यं व्यतीयाय पतिम्बरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपाणः॥ इति रघुवंशे कालिदासः। यां या प्रियां मैक्षत कातराक्षों सा सा हिया नमसखो वभूव । इति माघच ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy