SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ अवयवः। मान्यलक्षणे साध्य-साधनसम्बन्धबोधकत्वं साध्य-साधंनाभावसम्बन्धबोधकत्वश्च विशेषलक्षणइयम्। । न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु न, ह. ष्टान्तप्रयोगस्य सामयिकत्वेनासार्वचिकत्वात् यो यो धूमवान् सोऽमिमानित्येव व्याप्तिप्रतीतेः । । यद्यपि उदाहरणस्य न व्याप्तिः पदार्थो न वा वाक्यार्थः, तथापि उदाहरणाड्याप्तिग्राहकसहचारज्ञाने जाते व्याप्तिग्रहो मानसो भवनौति व्याप्तितात्पर्य्यकत्वरूपव्याप्तिप्रदर्शकत्वं । । यद्वा वीमाया व्याप्तिबोधकत्वादेव व्याप्तिप्रदर्शकत्वमित्यवगन्तव्यं, वौपया व्यापकवं बोध्यते, तथाच खव्यापकौभूतमायावच्छिन्नस्यैव हेतोः पक्षधर्मताजानं अनुमितिहेतुरित्याभयेनेदं, व्याप्तिपदव । व्यापकत्वपरखादित्यपि वदन्ति(१) । 'अनुमितीत्यादि, उदाहरणसदृशोदामौनवाक्यवारणाय जनका प्रागुकरौत्या प्रकृतन्यायावयवार्थकं, हेत्वादिवारणाय 'याप्यत्वाभिमतेत्यादि, व्याप्यत्वाभिमतवद्धर्मिको यः 'नियतः प्रतिनियतः प्रचतपक्षे प्रकृतमाध्यवत्त्वाविषयकोव्यापकत्वाभिमतस्य सम्बन्धबोधस्तजनकलं, अभिमतान्तइयचाच धर्मदयोपलक्षक, तथाच प्रवपतक्षे प्रलतमाध्य' वत्त्वाविषयको व एकपदार्थबद्धर्मिकस्तयापकवविभिष्टापरपदार्थवत्वबोधस्तज्जनकत्वमिति तु फलितार्थः । एतेन यथाश्रुतलक्षणमिदं उपनयेऽतिव्याप्तमिति निरस्तं । न च प्रकृतपचे प्रवतमाध्याविषयक (१) द्रष्यमिति ७०।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy