SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ ७२५ हिताभिधाने निग्रहापत्तेः लोके तथैवाकाहानिवृत्तिरिति व्युत्पत्तेरिति प्रतिज्ञानन्तरं हेतूपन्यासः, हेतुत्वञ्चानुमितिकारणीभूतलिङ्गपरामर्शप्रयोजकशा क्रिमदर्थकत्वात्, तथाच तस्यालोकतात्पर्यकपदमाकासाहेतृत्वबोधकविभक्तिमत्त्वेन प्रकृतमाध्यतात्पर्यकपदमाकाङ्गाहेतृत्वबोधकविभक्तिमत्त्वाभावान्नातिव्याप्तिरिति भावः । न च प्रकृतसाध्यतात्पर्य्यकपदमाकासाहेतुत्वबोधकत्वमेवास्तु किं विभक्तिमत्त्वेनेति वाच्यं । हेतुत्वं घटभिन्न द्रव्यत्वाभावादित्यादौ योयोघटः स द्रव्यत्ववानित्यादौ घटत्वव्यापकौभताभावप्रतियोगिद्रव्यत्वाभाववदिदं इत्युपनयेऽतिव्याप्तिः तस्यापि मायाविषयकज्ञानजनकत्वात् निगमनस्यं प्रवतमाध्यघटभिन्नत्वतात्पर्यकं यहटभिन्नपदं तत्माकाबाहेतृत्वबोधकेदम्पदवत्त्वाच्च विभक्तिपददाने च न दोषः तस्य विभक्रित्वाभावात् । ननु एतल्लक्षणे हेतुत्वबोधकेति व्यर्थं अतो लाघवाचाह, 'हेतुत्वप्रतिपादकेति(१) विभक्त्यर्थ हेतुत्वमुख्यविशेष्यकशाब्दबोधजनकन्ये मति न्यायावयवत्वमर्थः, उदाहरणादावतिव्याप्तिवारणाय मत्यन्तं, (२) लक्षणान्तरमाह, 'हेतुत्वप्रतिपादकेति खार्थहेतुत्वमुखविशेष्यकाग्वयबोधजनकविभक्तिमनगायावयवत्वमर्थः । हेतुत्वं प्रमेयं वाच्यत्वादिन्यादौ प्रतिज्ञोपनययोवारणाय विभक्तिपदं । न च वक्रि—मात् धूमध्यापकत्वादिबादौ धूमहेतुताकावस्य साध्यतास्थक्षे तमाडूमादित्येवं निगमनस्यापि विभव्यर्थ हेतुत्वमुख्यविशेष्यकधीजनकत्वात्तवासिव्याप्तिरिति वाच्यम्। उपनय
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy