SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ अवयवः। नित्यत्वं साध्यं, न च साध्यनिर्देशं विना हेतुवाक्य निष्पतियोगिकमन्वयं बोधयितुमौष्टे। न च वादि -- ... ... ... .. --- ...--- --- --- --- ..... ...... - .-- बादित्यनेनान्वयः, अत्र हेतमाह, 'पक्षपरिग्रहेति शब्दानित्यत्वादिशाब्दबोधरूपतात्पर्य्यविषयौभूतान्वयबुड्युपधायकतयेत्यर्थः, 'निराकाङ्गत्वादिति तत्पदविषयकतज्ज्ञाज्ञानजन्यशाब्दबोधं प्रति तत्पदविषयकतज्ज्ञानजन्यतात्पर्यविषयौभूतशाब्दबोधाभावरूपाकाहाविरहादित्यर्थः, ननु विप्रतिपत्तिवाक्यस्थशब्दोऽनित्य इति भागस्थावृत्त्या अन्वयबोध इति नोकदोषइत्यत श्राह, 'श्रावृत्ताविति तत्पदस्य पुनरनुसन्धान इत्यर्थः, 'सैवेति तादृशानुसन्धानविषय एवेत्यर्थः । ननु मा भूदनुपस्थितस्य शाब्दबोधविषयता अस्य तु उदाहरणदेवोपस्थितिरस्ति, अथ वा अनुमानतएव उपस्थितिर्भविष्यति, तथाहि अयमवयवः साध्यान्वितखार्थबोधकावयवजन्यजिज्ञासाप्रयोज्यः व्याप्तिबोधकावयवत्वादित्यादौत्याशङ्कते, 'न चेति, 'अवयवान्तरात्' प्रतिज्ञेतरात्,(१) हेत्वन्वययोग्येति हेत्वर्थान्वयबोधजनिकेत्यर्थः, 'अवय (१) 'विप्रति पत्यो' मध्यस्थोक्तविप्रतिपत्तेः पश्चात्, 'समयेति मया न्यायमतेनैव अन्ययिहेतुना स्वसाध्यं साधनीयमित्यादिको वादिनोनियमामिलापः समयवद्धस्तदुत्तरमित्यर्थः, मध्यस्थस्यासार्वत्रिकत्वात् तस्यैव वादिनोऽप्युक्ताकाङ्गगयां क्षत्यभावाचाह, 'वादिनोवेति “साध्य साधनीयं, 'न चेति, बोधयितुमीठ इत्यग्रेतनेनान्वयः, 'साध्यनिर्देशं विनेति साध्यस्य प्रतिज्ञां विने. त्यर्थः, 'निष्यतियोगिक' निर्विशेष्यकं, 'धन्वयं' खार्थवत्त्वान्वयं । पयावयवानुपस्थितमपि प्रकृतसाध्यं योग्यतावनादेव हेत्व यस्य धूमधानेज्ञाप्यः
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy