SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ अवयवः । Gol न परामर्शहेतुः अबाधितासत्प्रतिपक्षितत्वज्ञानजनं कत्वात् । हेत्वभिधानप्रयोजक जिज्ञासाजनकवाक्यत्वं वा । तादृशाकाङ्क्षासत्त्वान्नातिप्रसङ्गः अत्राप्युदासौनवाक्येऽतिव्याप्तिवार णाय न्यायावयवत्वे सतीत्यनुसञ्जनीयं श्रत्र च हेत्ववयवेऽतिव्याप्तिवारणाय हेत्वन्यत्वविशेषणं देयं, प्रकृतपदद्वयदानात् तेजोव्याप्यधूमवानयं वह्निमान् धूमादित्यादौ वह्निव्याप्यनीलवानयं वह्निमान् धूमादित्यच नाव्याप्तिः । न च प्रकृतहेतुनिष्ठप्रकृतसाध्यनिरूपितव्याप्यत्वाद्येव उच्यतामिति वाच्यम् । व्यतिरेकव्याप्तिज्ञानजनकोदाहरणादावतिव्याप्तेः श्रच चान्वयव्याप्तिविषयता- व्यतिरेकव्याप्तिविषयतोभयोः प्रत्येकरूपेणैवाभावौ निवेश्यौ व्याप्तिद्वयसाधारणानुगतरूपस्य एकस्याभावेन एकरूपेण तदुभयाभावनिवेशासम्भवात् । अन्यूनपदस्य 'हेत्विति, 'हेतुः' खार्थज्ञाप्यत्वविशिष्टसाध्यवत्तया पक्षबोधानुकूल पच्चम्यन्तशब्दः, तस्य यदभिधानं तस्य प्रयोजिका तज्जन्यबोधनिवर्त्य पक्षः कुतः साध्यवानित्याकारिका या जिज्ञासा तदनुकूलावयवत्वमित्यर्थः, 'लिङ्गेति उपनयनादिवारणार्थमविषयकान्तं प्रकृतसाध्य-पक्षविषयतावहिभीवेन प्रकृतलिङ्गाविषयकत्वार्थकं, नातः प्रागुक्तदोषः, दोनिर्धूमोदा-वृत्तिधर्मशून्यत्वादित्यादौ यो यो धूमवान् सदावृत्तिधर्मवान् इत्यादिव्यतिरेक्युदाहरणस्य वारणाय 'लिङ्गिविषयकेति लिङ्गं प्रकृतसाध्यव्याप्यं asardarर्थः । न च साध्यवद्विशेष्यकत्वमेव सम्यक् व्याप्यपदं व्यर्थमिति वाच्यम् । यथासन्निवेशे वैयर्थ्याभावात् इति जागदीशी व्याख्या । I
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy