SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ নলথিনাময়ী चक्षुरादेरपि परामर्शजनकतया न्यायत्वापत्तिः आकाशाविरहस्तुल्यएव। परामर्शप्रयोजकशाब्दज्ञानस्यैव जननादित्यर्थः, अनुमितितरमकारणपरामर्शप्रयोजकशाब्दज्ञानाजननात् इति· पर्यवसितार्थः, तथाच नादृशवाक्यजन्यशाब्दज्ञानप्रयोज्यज्ञानस्य खोत्तरोत्पन्नाबाधितत्वज्ञानसापेक्षतया चरमत्वाभावाबातिव्याप्तिरिति भावः । तदवयवेनेति वहिव्यायधूमवानयमित्यस्य एकदेशेनेत्यर्थः, ‘परामर्शजनकस्थति इदमपि सावधारणं, अत्रापि पूर्वोकरीत्या अर्थोऽवसेयः । ___ सङ्घपतः' लाघवतः, नन्वेवं वाक्यत्वमेव तदुच्यतामिति लाघवादित्यत आह, 'अविशेषादिति(१) अत्र चकारः पूरणीयः, अत्र हेतुमाह, 'परामर्शप्रयोजकेति परामर्शप्रयोजकशाब्दज्ञानजनकवाक्यत्वेनेत्यर्थः, 'मोऽपौति तावन्मात्रमपि यदि कथायां प्रयुज्यते तदा तस्थापि न्यायत्वमिष्यत एवेत्यर्थः, 'प्रथममिति हेत्वाद्यभिधानात् प्रागित्यर्थः, 'विशिष्टवैशिष्य इति सप्तम्यर्थीविषयत्वं, तथाच व्याप्तिविभिष्टवैशिष्यावगाहिजिज्ञासा नास्तीत्यर्थः, 'तदभिधाने' अनाकाजिताभिधाने, तथा चाचेष्टापत्तिरनुचितेति भावः । ननु हेत्वाद्यभिधानात् प्रागपि कदाचित् वहिव्यातिविशिष्टवैशिष्यज्ञानगोचरे साधनतास्मरणदिना विभिटवैशिष्ट्यगोचराकाना सम्भवत्येवेति तत्र न्यायत्वखौकारे नोकदोषः इत्यत आह, 'अन्यथेति लाघबेन सम्प्रदायसिद्धन्यायव्यवहाराविषयस्यापि न्यायत्वस्वीकारे इत्यर्थः, (२) 'विशेषाभावात्' इत्यत्र 'बविशेषात्' इति कस्यचिन्मूलपुस्तकस्य • पाठोऽनेन रहस्यश्चत्पाठधारणेनानुमीयते ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy