SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ अवयव इत्यर्थः, मनमोविशिष्टवैभियावगाहिता तु व्यापारानुबन्धिनौ। न च प्रतिज्ञादिपञ्चवाक्युमिशिला विशिष्टवैशिष्यावगाहे बालमसम्भवि उदाहरणे यद्यदित्यनेन पर्वतादीना उपस्थापनादिति वायम् । वौसासमभिव्याहारेण तत्र व्यापकत्वबोधनात् तथा धूमवदभिन्न-धूमव्यापकवह्निसम्बन्ध्यभिन्न-धूमज्ञानज्ञाप्यवक्रि सम्बन्ध्यभिवः पर्वतो वहिव्याप्याभिषधूमसम्बन्ध्यभिन्न-वहिव्यायधूमज्ञानजाप्यवझिमम्बन्ध्यभित्रपर्वताभिन्न इति न्यायजन्यमहावाक्यार्थबोधः । न च धूमज्ञानज्ञाप्यवझिसम्बन्ध्यभिन्नपर्वते कथं वहिव्यायधूमज्ञानज्ञाप्यवझिसम्बन्धिनस्तादाम्येन भानं उद्देव्यतावच्छेदकस्य विधेयतावछेदककोटिप्रविष्टवादिति वाच्यम् । उद्देश्यतावच्छेदके विधेयतावच्छेदकतायाः पर्याप्तरेव निराकाहत्वात्, अत एव दण्डौ रकदखौति प्रयोगोऽपि मङ्गच्छते। यदि च उद्देश्यतावच्छेदकस्य विधेयतावच्छेदककोटिप्रवेश एव निराकाहावं अत एव पक्का पचतीत्यादौ लडर्यवर्तमानत्वादेरधिकस्य प्रवेशेऽपि नान्वयबोध इत्यभ्युपेयते तदा 'एकवाक्यतया' एकैकवाक्यतया प्रत्येकेनेति यावत्, 'खार्थविशिष्टज्ञाम' स्वार्थमानविषयकं अवामारवाक्यार्थज्ञानं, 'जन्यते', 'तेन च' अवामारकाक्यार्थज्ञानेन च, 'विशिष्टवैशिष्यावगाहि' प्रतिज्ञार्थे हेत्वर्थवे. शिष्यावगापि उपनयाथै निगमनार्थवैशिष्यावगाहि, ‘मानान्तरं महावाक्यार्थज्ञानं, 'उत्थाप्यते' जन्यते इत्यर्थः, यहा 'एकवाक्यतया' एकावयबुद्धिजननयोग्यतया, 'स्वार्थविशिष्टज्ञान' स्वार्थविषयक समूमालम्बनरूपं महावाक्यार्थज्ञानं जन्यते इत्यर्थः, इति नानुपपत्तिगन्धोऽपौति। मनु न्यायजन्यज्ञानस्य तादृशपराम प्रति प्रयोजकत्वं यदि
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy