SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ चिताम ८६४ प्यते तेन च चरमपरामर्श उत्पाद्यत इति न्यायजन्यशाब्दज्ञानस्य परामर्श प्रयोजकता । लक्ष्ये लचणं सङ्गमयति, 'प्रतिज्ञादौति, 'एकवाक्यतया' मिलित्वा, 'स्वार्थविशिष्टज्ञानं' परस्परार्थान्वितस्वार्थविषयकज्ञानं, 'तेन' विधिवैशिष्यज्ञानेन, 'मानान्तरं' मित्यन्तरं, 'उत्थाप्यते' जन्यते, उपा ध्यायमते 'मानं' मनः, 'उत्थाप्यते' स्वात्मक सहकारिसम्पन्नौक्रियते विशेषयज्ञानविधया परामर्शजनकत्वसम्भवान् मानान्तरोत्थापनमफल मिति वाच्यम् । हेत्वं व्याप्तेर्थात्यंशे च साध्यस्य संसर्गविधया वैशि erranifer व बोधस्य चरमपरामर्शहेतुतया न्यायजन्यबोधस्य तथात्वासम्भवात् तस्य हेत्वाद्यंशे तादात्म्येन व्याप्याद्यवगाहित्यात्, एतेन न्यायजन्य शाब्दबोधेन विशिष्टवैशिष्यावगाहि व्याप्तिविशिष्टस्य हेतोः पच्च वैशिष्यग्राहकं यन्मानं ममः तदुत्याप्यते सहकारिसम्पन्न क्रियते " इत्युपान ध्यायव्याख्यानमनादेयं । यन्तु न्यायजन्यबोधस्य वादिवाक्य जन्यत्वेनाप्रामाख्यश्वानास्कन्दितत्वात् ततो न चरमपरामर्शोत्पादः सम्भवत्यतः साध्योगल विशिष्टव्याप्यत्वस्य साधने वैशिष्यावगाहि यन्मानान्तरं मानसचानं तस्यः मुसरयमिति मिश्रक्तं तदप्ययुक्त, न्यायजन्य शाब्दधानस्याप्रामाण्यचान स्वन्दितत्वे ततः परामर्शस्येव साधन धम्मिक व्याप्यत्यो पनीतभानस्याप्युत्पत्ते रसम्भवात् सर्वस्यां न्यायजन्यबुद्धौ वादिवाक्य जन्यत्वेनाप्रामाख्ययानावर्श कत्वाचे, तन्मन्दं वह्निव्याप्यवान यमित्यादिवाक्यज शाब्दस्यापि वा धनुमितिचरमकारयोभूतपरामर्थं प्रति कथचित् प्रयोजकत्वेन तव तादृशवाकयेऽतिव्याप्ते दुबार त्वापत्तेः इत्यास्तां वितरः इति जामदर्श व्यास्था ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy