SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ अथावयवनिरूपणं। तचानुमानं परार्थ न्यायसाध्यमिति न्यायस्तदवाश्च प्रतिज्ञा-हेतूदाहरणोपनय-निगमनानि निरू अथावयवरहस्यं । परार्थानुमानप्रयोजकवेन स्मृतस्य न्यायादेपेक्षानहतया प्रमसङ्गत्या तनिरूपयितमाह, 'तच्चेति, 'परार्थ' परप्रतिपिपादयिसाप्रयोज्यं, परोऽत्र विप्रतिपन्नः न तु मौमांसकमात्रं, तेनाप्तेन पर तिपिपादयिषया उदौरितेऽपि न्यायत्वमित्यवधेयं । 'न्यायसाध्य।मति न्यायजन्यज्ञानप्रयोज्यमित्यर्थः । अवयवान्विभजते, 'प्रतिजेति, यद्यपि अभयवसामान्यं निरूप्यैव तद्विभागोयुक्तस्तथापि पञ्चायवोपेतस्यैवात्र लक्ष्यत्वं न तु मौमांसकाभिमतादाहरणदिश्यवयवस्य भिमतोदाहरणोपनयात्मकन्यवयवस्य वा इति सूचनाय प्रथमतसतदिभागः, अन्यथा वक्ष्यमाणन्यायलक्षणस्याव्याप्यतिव्याप्यापत्तेः। तत्र' न्यायावयवनिरूपणे, सप्तम्यर्थीविषयत्वं, 'समस्तरूपेति पक्षमत्त्वमपक्षमत्त्व-विपक्षासत्त्वाबाधितत्त्वामत्प्रतिपक्षितत्वरूपपञ्चरूपविशिष्टलिङ्गप्रतिपादकमित्यर्थः, 'अत्रैवेति पञ्चरूपविशिष्टलिङ्गमिति वाक्यइत्यर्थः, तस्थापि उनपञ्चरूपविशिष्टलिङ्गप्रतिपादकत्वादिति भावः(१) । (१) प्रसङ्गादाइ, 'तच्चेति तत्त्रिविधमप्यनुमान, परार्थ' परस्य वादिनोअर्थः साध्यनिश्चयः तच्छवानिवृत्तिवी यस्मात् तादृशं, न्यायसाध्यं न्यायप्रयो. 87
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy