SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ तावपिनाम मुखपत्त्या राविमोजनं कल्प्यते अतरवापूर्वमपि न बाच्यमिति वक्ष्यते, तस्मानार्थापत्तिरनुमानादतिरिच्यत इति। इति श्रीमहङ्गशोपाध्यायविरचिते तत्तचिन्तामणे अनुमानाख्यहितीयखण्डे अर्थापत्तिः। इत्यर्थः, 'बाधकप्रमाणाभाव इति ग्राह्याभावनिश्चयाभाव इत्यर्थः । 'अन्वयविरोधौति ग्राह्याभावव्याप्यधर्मत्यर्थः, प्रतीतानुपपत्त्येति प्रतीतस्य दिवाऽभोजित्वे मति पौनलस्य रात्रिभोजिवं विनाऽनुपपत्त्य । रात्रिभोजित्वमनुमौयते इत्यर्थः, 'अत एवेति अन्वयप्रयोजकरूपवत्वज्ञानस्याहेतुत्वादेवेत्यर्थः, 'अर्थापत्तिः' अर्थापत्तिशब्दवाचं जाने। इति श्रीमथुरानाथतर्कवागौन-विरचिते तत्त्वचिन्तामणिरहस्से अनुमानाख्यद्वितीयखण्डरहस्ये अर्थापत्तिरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy