SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ 'षांपत्तिा ग्यताज्ञानाय परम्परासाधनताघटकमपूर्व लिङगदिवाच्यं कल्पयति ततः स्वर्गसाधनं याग इति जानं जायते अन्यथा अपूर्वमपि वाच्यं न स्यादिति । उच्यते। बाधकप्रमाणभावोऽन्वयविरोधिरूपविरहो वा योग्यता अतो दिवा अभाजने रात्रिभोजनामतीतावपि भोजनसाध्यपौनत्वादिवा न भुड़क्त इति शब्दाडौरुत्पद्यते न प्रतीत्यनुपपत्तिः किन्तु प्रतीतादृशाभिप्रायविषयः कल्प्यते इत्यर्थः, तथाच तादृशैकाभिप्रायविषयत्विसम्बन्धेनैव तद्वत्ताज्ञानं अर्थापत्त्या जननीयमिति भावः। योग्यताप्रकारकोपस्थितिं विना शब्दान्वयधीरित्यत्र प्राभाकरसम्मतिमाह, 'यथेति, 'साक्षात्माधनताबाध इति खर्ग प्रति यागस्य साक्षात्माधनवाभाव इत्यर्थः, यागस्य प्राशतरविनाभित्वादिति भावः। 'परम्पराघटकस्येति परम्पराघटकस्यापूर्वस्येत्यर्थः, ‘योग्यताज्ञानाभावादिति यागे विध्यर्थस्य दृष्टसाधनत्वस्यान्वये योग्यताज्ञानविरहादित्यर्थः, माक्षादसाधने साधनत्वान्वये परम्परामाधनत्वस्य योग्यतात्वादिति भावः । 'प्रसिद्धपदेति प्रसिद्धपदस्य विधेरर्थन दृष्टमाधनत्वेनान्षयबोधानुपपत्तिरित्यर्थः, 'योग्यताज्ञानायेति परम्परामाधनताज्ञानायेत्यर्थः, 'लिडादिवाच्यमिति कार्यात्वरूपेण लिडादिवाच्यमित्यर्थः, एवञ्च वर्गकामोऽमिष्टोमादिविषयकसाधनकार्यवानिति प्रथमतोऽन्वयबोधः, विषयकत्वं जन्यत्वं, एतच्च याग-कामयोः संसर्गविधया भासत इति भावः । 'अन्यथेति योग्यताप्रकारकोपस्थितेरपि हेतुले
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy