SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ ६६० तत्त्वचिन्तामणौ वानुमानादेकप्रमाणबाधैवेत्यादितर्कसहकृतात् सामान्यतादृष्टादेवानयोरेकं बाध्यमिति जायमानानुमितिः परम्परामरणज्ञापकं विषयौकरोति, न तु वहिःसत्त्वपरम्परासाधकं जीवनप्रमाणं, तथाच सामान्यतादृष्टादेव गृहनियमग्राहकबाधे जीवनप्रमाणालिङ्गविशेषरणजीवित्वनिश्चयेनुमानादेव वहिःसत्त्वज्ञानमिति किमर्थापत्त्या । ननु वहिःसत्त्वज्ञानं विना जीवौ गृहरवेत्यस्य ब्रह्मणापि बाधितुमशक्यत्वात् प्रथमं वहिःसत्त्वज्ञानं न तु गृहनियमग्राहकबाधानन्तरं तत् येन निष्यरिपन्थिजीवनग्राहकाज्जीवित्वनिश्चयेऽनुमानं स्यात्, न न्यमुखौ च व्याप्तिरिति भावः। यथाश्रुते शतवर्षजौवी देवदत्त इत्यत्र व्यभिचारात् तस्य प्रमात्वात् बाधत्वस्य सामान्यतोदुर्वचत्वाच्च । 'तर्कसहकतादिति लाघवज्ञानसहकतादित्यर्थः, ग्टहनियमग्राहकबाधइति महान्यावृत्तित्वनिश्चयस्याप्रमावनिश्चये इत्यर्थः, 'जीवनप्रमाणबाध इति गतवर्षजौवित्वनिश्चयस्याप्रमावे इत्यर्थः, 'टहनियमप्रमापति सहान्यावृत्तित्वनिश्चयान्वितेन एतत्कालौनप्रागभावाप्रतियोगिप्राणिवे मति ग्रहान्यावृत्तित्वविभिष्टम्टहासत्त्वेन लिङ्गेनेत्यर्थः, 'मरणानुमानात्' मरणस्यानुमानप्रमाणमिद्धत्वात्, ‘प्रमाणत्वाभिमतयोरिति जतवर्षजीवी देवदत्तः शतवर्षजीवी देवदत्तोग्टह एवेतिनिश्यद्वयोरित्यर्थः, 'बाधा स्यात्' अप्रमात्वं स्थात्, शतवर्षजीवी
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy