SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ नावचिन्तामणे सम्भवात् । यहा दोषाभावसहशतस्य यथोक्तसंशयस्य वहिःसत्त्वप्रमापकत्वमिति । इति श्रीमहोशोपाध्यायविरचिते तवचिन्तामणी अनुमानास्यद्वितीयखण्डे संशयकारणकार्थापत्तिपूर्वपक्षः ॥ * ॥ पदेन योग्यानुपलब्धिननितः देवदत्तोग्टहे नास्येवेति निश्योविवचितः न तु जीवो ग्टह एवेतिनिश्चयः, तथासति वहिःसाचं कुत्रापि म स्थात्, ग्रह एवेतिनिधयस्य कुत्राप्याभासत्वादिति ध्येयं । दोषेण प्रमागरद्भावनाशमुक्त्वा दोषाभावस्थ प्रमाहेतृत्वमाइ, 'यति । इति श्रीमथुरानाध-तर्कवागीशविरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यदितीयखण्डरहस्ये संशयकारणकार्थापत्तिपूर्वपक्षरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy