SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ बर्षापतिः। तदानौं प्रमितत्वे संशयाभावप्रसङ्गात् जीवित्वनिश्चयेऽनुमानादेव वहिःसत्त्वनिश्चयाच, कदाचित् प्रमितत्वे चप्राकममितपुरुषत्वस्यान्तरा तत्संशये कल्पना स्यात् । किञ्च जीवनसंशयस्य मृतेऽपि दृष्टत्वान्न व्यभिचारेण वहिःसत्त्वगमकमिति चेत् । न । यथोक्तसामग्रौप्रभवसंशयस्य कल्पनाङ्गत्वात्, अतएव मृत अनिष्यमाणयोमुहाभावनिश्चयो न यथोक्तसंशयमापादयतीति न वहिःसत्त्वकल्पकः। गृहाभावश्च योग्यानुपलब्धिनि यावत्, 'तदाहिनेति तादृशविरोधज्ञानाहितप्रामाण्यसंशयद्वारेत्यर्थः, तादृशविरोधज्ञानं विना प्रामाण्यसंशयासम्भवेन उपजीव्यत्वादिति भावः। 'कश्चिदित्यखरमोद्भावनं नदीजन्तु प्रान्तरालिकस्य प्रामाण्यसंशयस्य तड्यापारत्वे मानाभाव इति । 'लिङ्गविशेषणस्येति, जीवित्वे मति ग्टहासत्त्वस्यैव हेवकरणीयत्वादिति भावः। 'अनुमानासम्भवात्' अनुमितिसामय्यसम्भवात्, 'कदाचित् प्रमितत्व इति यदा कदाधिविचितविषयकसन्देहस्यैव कल्पनाङ्गत्व इत्यर्थः, 'कल्पना स्यात्' जीवनतदुपपादककल्पना स्यात्, ‘जीवनसंशयस्येति जीवनसंशयो यस्मादिति व्युत्पत्त्या ग्रहासत्त्वनिश्चयस्येत्यर्थः, यथाश्रुते समाधाने 'ग्टहाभावनिश्चय इत्यसङ्गतेः तच्चानुपदं स्फुटौभविष्यति, 'मृतेऽपि' मृतत्वेन निवितेऽपि, 'व्यभिचारण' अन्वयव्यभिचारण, 'यथोक्तति, 'संभयस्य' जीवनसंशयस्येत्यर्थः, कार्य-कारणभावस्तु फलबलात्तयक्तित्वेन विन 82
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy