SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो नत् प्रतवर्षौवौति व्याप्तिमाचपाहकमत आह, 'तस्कथितेतिः 'मनवर्षजीवौ ग्रह एवेतौति देवदत्तः प्रतवर्षजीवी सन् ग्टहान्यावृत्तिरिति नियमे इत्यर्थः, 'निश्चितोग्टहाभाव इति प्रतवर्षमध्ये एव ग्टहे देवदत्ताभावस्य निषय इत्यर्थः, 'जीवननियमयाहकेति जौविवनिश्चय-ग्रहान्यावृत्तित्वनिश्चययोः प्रामाण्याप्रामाण्यान्यतरानिश्चयादित्यर्थः, 'वहिःसत्त्वकल्पनमिति वहिःमत्त्वनिश्चयाभावेन चेत्यर्थः, 'नियमदयविषयकमिति नियमदयविषयकनिश्चयदयविषचकं प्रामाण्यसंशयं जनयित्वेत्यर्थः, 'पापाद्य' उत्पाद्य, 'अपनुत्तये' निवृत्तये, 'जीवनोपपादकमिति प्रतवर्षमध्ये ग्रहमतः प्रतवर्षजीविस्वस्थ व्यापकमित्यर्थः, 'कल्पयति' ज्ञापयति, अब मानमाह, 'यथोकेति, 'संशयदारा' प्रामाण्यसंशयद्वारा, 'ग्टहाभावः' रहे देवदत्तस्याभावनिश्चयः, ग्टहाभावनिश्चयस्थ प्रामाण्यसंशयं प्रत्यहेतुत्वेन तस्य तयारत्वासम्भवादाह, 'तदुत्पादितेति तत्प्रयोज्यनिश्चयदयविषयकप्रामाण्यसंशय इत्यर्थः, मोपि न जौवनकारणं जौवनसंशयेनान्यथासिद्धत्वात् तस्य तड्यापारत्वे मानाभावादत पाह, जीवनसंशय एव वेति 'करणमित्यनुषज्यते। ननु जौवनसंशयस्य व्यापाराभावात् कथं करएवमित्यत अाह, 'करण इति फलायोगव्यवच्छिन्नत्वस्य करणलक्षणवात् इति भाव:(१)। 'प्रमाणयोः' देवदत्ते गतवर्षजीवित्व-रहान्यावृत्तिवनिश्चययोः, विरोधज्ञान' विरुद्धार्थविषयकत्वज्ञानं, शतवर्षमथे । ग्टहनिष्ठाभावप्रतियोगिनि गतवर्षजौवित्वं ग्रहान्यावृत्तित्वच धर्मदवं विरुद्धं उभाभ्यां तनिश्चयार्थं तदुभयविषयौकतं ज्ञानमिति (१) न तु मनायोगव्यवच्छिन्नथ्यापारवत् कारणं करणमिति तात्पर्य्यम् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy