SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ वातिवादः। मतोऽन्योन्याभाव नाव्याप्यवृत्तिरिति प्रथिवी संयोगादिबादाव. व्याप्यवृत्तिहेतुके व्यभिचारिणि नातिव्याप्तिरिति संक्षेपः। . .. ‘माध्यवैयधिकरण्येति, 'साध्यवैयधिकरण्यं माध्यवनिववृत्तित्वं, माध्यवदवृत्तित्वपरत्वे द्रव्यं सत्त्वादित्यादावतिव्याप्तिः, अन्यायवृत्तिमतोऽन्योन्याभावस्तु नाव्याप्यवृत्तिरित्यव्याप्यवृत्तिमाध्यकमद्धेतो नाव्याप्तिः, अनधिकरणवमित्यत्राधिकरणत्वांशस्य प्रवेशाब माध्यवदन्यावृत्तित्वमित्यनेन यथाश्रुतस्य पौनरुत्वं, अखण्डाभावघटकतया चाधिकरणलांशस्थ न वैयर्थ्यम् । माध्यवद्भिववध माध्यतावच्छेदकसम्बन्धावच्छिन्न-माध्यतावच्छेदकावच्छित्रप्रतियोगितावच्छेदकताकभेदवत्वं बोध्यं तेन वहिमान् धूमादित्यादौ धूमस्य समवायेन वहिमतोभिन्ने यस्किश्चिमाध्यवद्भिने र पर्वतादौ वृत्तिवेऽपि न हतिः तादृशमाध्यवभिनवव्यापकान्योन्याभावातियोगितावच्छेदकत्वमिति तु समुदाथार्थ निष्कर्षः, अन्यथा पूर्ववत् माध्यवजिनत्तित्वमित्यत्र वृत्तहेतुतावच्छेदकसम्बन्धेनैव वाच्यतया जातिमान् व्यत्वादित्यादावव्याप्यापत्तेः(१) शेषं पूर्ववत् । लक्षणद्वयमेकदैव दूषयति, तदुभयमपौति, ‘माध्यानधिकरणानधिकरणत्वं' मायापधिकरणानधिकरणबनियतं साधानधिकरणत्तित्वयाप्यमिति पावत्, "तच' व्यापकौभूतं साधानधिकरणवृत्तित्वच, 'तर' केवखापयिसाध्यके, 'असिमित्यन्वयः माध्यानधिकरणत्वस्य माथाधिकरणवावच्छिन्नप्रतियोगिताकभेदवत्वस्य तत्राप्रसिद्धः, 'यत्कचिदिति यदि माध्यानधिकरणत्वं न तमामान्यभेदः किन्तु (१) सत्तावान् व्यत्वादित्वादावप्रसिड्यापत्तरिति ख.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy