SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अथ सिंह-व्याघ्रोक्तव्याप्तिलक्षणरहस्यम्। नापि साध्यासामानाधिकरण्यानधिकरणत्वं साध्यवैयधिकरण्यानधिकरणत्वं वा, तदुभयमपि साध्यान अथ सिंह-व्याघ्रोक्तव्याप्तिलक्षणरहस्य । 'नापीति, अब ‘माध्यामामानाधिकरण्यं न मायाधिकरणवतिवाभावः, द्रव्यं सन्चादित्यादावतियाण्यापत्तेः द्रव्यत्याधिकरणदृत्तित्वाभावानधिकरणलात् सत्तायाः । नापि माध्यवङ्गिवत्तिलच द्वितीयेन पौनरल्यापत्तः। किन्तु माध्याधिकरणवाभावववृत्तिलं तदनधिकरणत्वं तदनियत्वं अधिकरणवप्रवेशे प्रयोजनविरहात्, तथाच मायाधिकरणलाभाववदृत्तिभिन्नत्वं हेतावश्यभिचारित्वमिति फलितं, अध्याप्यवृत्तिमायकमहेतावव्याप्तिवारणायाधिकरणत्वप्रवेशः, अव्याप्यवृत्तेरधिकरणता तु नाव्याप्यवृत्तिः), माध्याधिकरणत्वच माध्यतावच्छेदकावधि-माध्यतावच्छेदकसम्बभावच्छिवं याचं अन्यथा 'गुणकर्यान्यत्वविशिष्टमतावान् जातेरित्यादौ सत्ताया एव साध्यत्वेन सायाधिकरणवाभाववत्थामान्यादित्तिभिन्नत्वाव्यातेरित्यतिव्याप्तिः स्यात् । स्थाच समवायेन वयादौ साथे संयोगेन (१) व्याप्यत्तिरिति ख.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy