SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणौ किसाध्यत्वात्। न च घटस्यापि पक्षवादंशतः सिहसाधनं, सवा पृथिवीतरभिन्नेत्युद्देश्यप्रतीतेरभावात्, पक्ष निथमः, यत्राधिकरणे तादृशापादनादिकं न सम्भवति तत्तदधिकरणभिन्नत्वस्वरूपस्याधिकरणयोग्यत्वस्याधिकरणनिष्ठतया तादृशविषयतासम्बन्धेन तत्तदिन्द्रियजन्य-तत्तत्सम्बन्धावच्छिन्नाभावप्रत्यक्षोत्पत्तौ हेतुत्वादित्यञ्च परमावादावेव तादृशष्मृथिवौत्वादिमत्त्वे च चाक्षुषवत्त्वापादनासम्भवान्त्र तत्र चक्षुरादिना तदभावस्य योग्यस्यापि यहः, किन्तु योग्यजलादावेव तद्ग्रहः, घटादौ समवायसम्बन्धावछिनप्रतियोगिताकस्नेहादिसामान्याभावस्तु चक्षुरादिना ग्टह्यत एव घटो यदि चक्षुरादिसंयुक्तत्वे मति महत्त्वोद्भूतरूपवत्त्वे च मति आहवान् स्यात् चाक्षुषवान् स्यात् इत्यापादनस्य मूलशिथिललविरहात व्यर्थविशेषणत्वेष्टापत्त्योः सम्भवेऽपि मूलशैथिल्यविरहादेवापादमादियोग्यतानपायात् श्रापत्त्यादेः सर्वचासम्भवात् व्याप्यादिभ्रमजन्यापाद्यव्यतिरेकादिभ्रमजन्यापत्त्यादेरतिप्रसनत्वाच्च योग्यताया एव यथोकनियमघटकत्वात् मा च प्रहते व्याप्तिमाचं, नन्विष्टापत्त्यादि. विरहेऽपौति चेत्तहि चचुरादिना वाय्वादौ तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकस्तम्भत्वात्यन्ताभावप्रत्यक्षमपि न स्यात् वाय्वादौ स्तम्भववत्वेन साचात् साक्षात्कारवत्त्वापादानासम्भवात् ग्रहादिधारकस्यैव स्तम्भपदवाच्यतया चक्षुःसंयुक्तत्वे पिशाचात्मकस्तम्भे मूलशैथिल्यादित्यतपाइ, 'यदि हौति, 'स्तम्भः पिशाचः स्यात्' चचुःसंयुक्तः कश्चित् पिणाचः स्तम्भः स्यात्, 'स्तम्भवदुपलभ्येतेति मोऽपि पिशाचः पिशाच
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy