SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ केवलयतिरेकानुमान। दुपलभ्येत न पिशाचानुपलम्भः स्यात्। न च पृथिवी जलाद्भिद्यते अलारत्तिधर्मवत्वात् तेजावत् एवमन्ये क्षत्वात् सिद्धान्तिनयेऽपि वायौ तत्प्रत्यक्षानभ्युपगमात्, 'पृथिवीत्वाभावप्रत्ययेति(९) तत्तव्यनित्वावच्छिन्नप्रतियोगिताकपृथिवीत्वाभावलौकिकचाक्षुषप्रसङ्गादित्यर्थः, निरुतयोग्यतायास्तादृशपृथिवीवाभावे सत्त्वात् । __ननु परमाणौ पृथिवीत्वाभावलौकिकचाक्षुषः किं परमाण्वंगेऽलौकिकरूप त्रापाद्यते स्थूलजले पृथिवीलाभावेन समं लौकिकमन्निकर्षदशायां परमाएवं उपनौतभानाद्यात्मकस्य पृथिवौत्वाभावलौकिकचाक्षुषस्थेष्टत्वात्। न च परमाणुघटितचक्षुःसन्निकर्षण पृथिवौवाभावलौकिकचाक्षुष पापाद्यते इति वाच्यं। चक्षुःसंयुक्त महदुद्भूतरूपवविशेषणतायाः पृथिवीवाद्यभावग्राहकतया तद्दघटितसनिकर्षेण तञ्चाक्षुषासम्भवात् परमाणुसन्निकर्षदशायां पृथिवौत्वशून्ययोग्यपदार्थान्तरमन्निकर्षस्यावश्यकतया तदानौं पृथिवीवाभावमाक्षात्कारस्यावश्यकत्वेन तत्र परमाणुघटितसन्निकर्षजन्यत्वाभावस्य शपथनिर्णयत्वाचेति चेत् । म। परमाखाद्यंशे उपनौतभानात्मकोऽपि परमाखादिवैशिष्यावगाहिथिवौत्वाद्यभावलौकिकचाक्षुषो न भवति इति सिद्धान्नात्, परमाणौ पृथिवौत्वाभावसाक्षात्कारो न भवति - (१) पृथिवौत्वाभावप्रत्ययप्रसङ्गादित्यपि कस्यचिन्मूलपुस्तकस्य पाठो मधु रानाथखरसेनानुमौयते। 77
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy