SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणी पूर्वार्थप्रतिपादकात् साध्यप्रसिद्धिरिति परास्तम्। वाक्यादेव पृथिव्यां साध्यसिद्देतिरेकिवैयर्थात्। न च तबुद्धौ वादिवाक्यजन्यत्वेनाप्रामाण्यसंशयात् निश्चयेऽपि संशय इति तन्निश्चयार्थं व्यतिरेकीति वाच्यं । न च जलं तेजोभिन्नत्वविशिष्टजलादिद्दादशभेदाभाववत् जलभेदाभाववत्त्वादित्यनुमानात् तत्मिद्धिरिति वाच्यम् । एतस्यापि व्यतिरेकरूपत्वेन तादृशदादशभेदाभावाभावस्य क्वाप्यनिश्चितत्वेन व्यति. रेकव्याप्तिनिश्चयासम्भवादिति चेत् । न । साध्याभावोपस्थितिजलेन्द्रियमन्त्रिकर्षयोः सत्त्वेनोपनौतनिश्चये बाधकाभावादिति । वस्तुतस्तु पृथिवी तेजोभिन्ना न वेति संशयानन्तरं तेजोभिन्ना पृथिवी जलादिद्वादशभिन्ना न वेति संशयो हि तेजोभिन्नत्वांभे संशयाकार एव भविष्यति संशयसामग्रीसत्त्वात् तथाचापसिद्धान्तः धर्मितावच्छेदकांश संशयाकारसंशयस्यास्माभिरनकौकारात् । अतएव धर्मिणि धर्मितावच्छेदकप्रकारकनिश्चयो गुरुरपि प्राचीन: संशये हेतुरुच्यते। किञ्च विशिष्टवैशिष्यबोधे विशेष्यतावच्छेदकं मामानाधिकरण्यसंसर्गण विधेये प्रकारोभूय भासते इत्यत्र मानाभावः। किन्तु विशेष्यतावच्छेदकविशिष्टे विधेयवैशिष्यमाचं तद्विषयः तथाच कथमुक्रसंशयेन माध्यतावच्छेदकप्रकारेण विशिष्टमाध्यामिद्धिरित्येव दूषणं सारं । 'एतेनेति, 'जलादिभ्योभिन्नेतौति, 'विप्रतिपत्तिरूपेति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy