SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ केवणतिरेक्शनुमान। ५६९ . भावः साध्या, असाधारण्यप्रसङ्गात् । अव पृथिवी तेनाभिन्ना न वेति संशयेन तेजाभिन्नत्वावगते पृथिवी तेजोभिन्ना सती जलादिद्वादशभिन्ना न वेति संशये तेजोभिन्नत्वे सति जलादिहादशभिन्नत्वं प्रसिद्धं तदेव साध्यम् एकविशेषणविशिष्टे विशेषणान्तरबुवेरेव विशिष्टवैशिष्ट्याजानत्वात्, एवञ्च संशयप्रसिद्धं साध्यमादाय व्यतिरेकादिनिरूपणम्। यद्दा पृथिवी पृथिवौत्वस्यावर्त्तमानत्वादिति भावः । कच्चि प्रतिप्रसङ्गादिति पाठः तत्र वाय्वादावतिप्रमकवादित्यर्थः, तथाचामाधार समिति भावः । 'तेजोभिन्ना न वेति तेजोभिन्नत्वच जलादौ प्रसिद्धमिति भावः । 'तेजोभिवत्वेऽवगते' तेजोभिन्नत्वप्रकारेण पृथिव्यामवगतायामित्यर्थः, एतेनाग्रिमसंभयोपयुक्रधर्मितावच्छेदकविशिष्टधर्मिज्ञानं सम्पादितं । 'पृथिवी तेजोभिनेति तेजोभित्रा पृथिवौ जलादिदादाभेदवती न वेत्यर्थः, अत्र द्वादश भेदाः कोटयः, 'जलादिभिन्नत्वमिति जलादिद्वादशभिन्नत्वमित्यर्थः(१)। ननु तेजोभिन्नत्वविशिष्टजलादि. द्वादशभिन्नत्वं कथमुक्तसंशयेन प्रसिद्धं तेन विश्टङ्खलस्य तेजोभित्रत्वस्य जलादिद्वादशभिन्नत्वस्य चावगाहनेऽपि विशिष्टस्य पूर्वमप्रसिद्धेरित्यत श्राइ, 'एकेति, तथाचोकसंशयस्थापि विशिष्टवैशिष्यज्ञान (१) 'जनादिहादशभिन्नत्वं' इत्यत्र 'जलादिभिन्नत्वं' इति कस्यचिन्मूल पुस्तकस्य पाठमनुसृत्य ईदृशव्याख्यानं रहस्यकतेति सम्भाव्यते ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy