SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ १८४ चिन्तामय बेन साधनेन साध्याभावाभावस्य साध्यस्य साधनात् व्यापकाभावेन व्याप्याभावस्यावश्यम्भावात् । नन्वेवं १) न सानुमितिः कृप्तहेतुलिङ्गपरामर्शाभावादन्यथाननुगम इति चेत् । न । अनुमितिमात्रे व्याप्तिज्ञानस्य प्रयेाजकत्वात् । न चैवमतिप्रसङ्गः, अनुमितिसामान्य श्रभिमानं निराकृत्य समाधत्ते, 'पृथिवीत्वमिति, 'इतरभेद - व्याप्यं पृथिवौत्वव्यापकेतर भेदसमानाधिकरणं, 'पृथिवीविशेष्यकेति पृथिवौत्वव्यापकत्वविशिष्टविशेषणतासंसर्गक-पृथिवीत्वावच्छिन्नविशेव्यकेतरभेदप्रकारकबुद्धेरित्यर्थः, 'व्यतिरेकि साध्यत्वादिति व्यतिरेकसहचारज्ञानजन्यव्याप्तिज्ञानेन जननसम्भवाच्चेत्यर्थः, समानाकारसिद्धेरेव प्रतिबन्धकत्वात् तथाच पृथिवीत्वस्यैव पचतावच्छेदकत्व - हेतुत्वोभयवत्त्वेऽपि न चतिरिति भावः । ननु निरुतान्वयव्याप्तिज्ञानस्यैव व्यतिरेक्यनुमितिहेतुले 'केवलव्यतिरेको वपचः' इति प्रागुक्रलक्षणमसम्भवि व्याप्तिग्रहस्यैव साध्यान्वयग्रहरूपत्वादित्यस्वरसादाह, 'यद्धेति, ‘व्यतिरेकव्याप्तेरेवेति व्यतिरेकसहचारज्ञानजन्यव्यतिरेकव्याप्तिज्ञानस्यैवेत्यर्थः, 'अन्वयेनेति श्रन्वयेन साध्येन सह गम्य-गमकभावः व्यतिरेक्यनुमितिं प्रति जनकत्वमिति यावत्, कुत्रचित् 'अन्वये गम्य-गमकभावः' इति पाठः, तत्र 'व्यतिरेकव्याप्तेरेवेति पञ्चमी, व्यतिरेक सहचारज्ञानजन्यव्यतिरेकव्याप्तिज्ञान . (१) यथैवमिति क०, ख०, ग० । +
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy